SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [-- / गाथा-], निर्युक्तिः [ ८७], भाष्यं [-] ], सोमिणा भणिओ-वायाए पुच्छ देवाणुपिआ !, वरं बहवे सत्ता संबुज्झतित्ति, एवमवि भणिते तेण भण्णति- भगवं । जा सा सा सा ?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं किं एतेण जा सा सा सा इति भणितं १, एत्थ तीसे उद्वाणपरियावणिअं सर्व भगवं परिकहेति - तेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणति, एवं तेणं पंचसया पिंडिता, एकेकाए तिलगचोदसगं अलंकारं करेइ, जद्दिवसं जाए समं भोगे भुंज. इ तद्दिवसं देति अलंकारं, सेसकालं न देति, सो ईसालुओ तं घरं न कयाई मुयइ, नवा अण्णस्स अलि यंतुं देति, सो अण्णदा मित्तपगते वाहितो, अणिच्छंतो बला णीओ जेमेतुं, सो! तहिं गतोचि णाऊणं ताहिं चिंतिअं किं एतेणं अम्ह सुवण्णएणंति ?, अज्ज पतिरिक्कं ण्हामो समालभामो आविद्धामो अ, पहाआओ पइरिकमैज्जितवयविहीए तिलय चोदसणं अलंकारेण अलंकरेऊणं अद्दायं गहाय पेहमाणीओ चिति, सो अ 5 स्वामिना भणितः वाचा पृच्छ देवानुप्रिय ! वरं बहवः सरथाः संयन्त इति एवमपि भणिते तेन भण्यते भगवन् ! या सा सा सा ?, तत्र भगवता आममिति (ओमिति ) भणिते गौतमस्वामिना भणितं किमेतेन या सा सा खेति भणितं ?, अन्न तस्य स्थानपर्यापनिक सर्व भगवान् परिकथयतिसिन्काले सिम्समये चम्पानाशी नगरी सबैकः सुवर्णकारः खीलोलुपः स पञ्च पञ्च सु (सी) वर्णशतानि दवा या प्रधाना कन्या तो परिणयति एवं तेन पञ्चशती पिण्डिता एकैकस्याः तिलकचतुर्दशकान् अलङ्कारान् कारयति यहिवसे यया समं भोगान् मुझे (इति) तद्दिवले ददाति अलङ्कारान् शेषकाले न ददाति स ईष्यालुस्तत् गृहं न कदाचित् मुञ्चति, नवाऽभ्यस्य उपसतुं ददाति सोऽम्पदा मित्रप्रकृते (जेमनादिप्रकरणे) व्याहतः अनिच्छन् बलाचीतो जेमितुं स तत्र गत इति ज्ञात्वा ताभिविन्तितं किमेतेनास्माकं सुवर्णेनेति अय प्रतिरिक्तं ( यथेच्छं ) खामः समालभामः परिदध्याश्न, जाताः प्रतिरिक्तम. वनविधिना तिलकचतुर्दशरलङ्कारैरलङ्कृत्य आदर्श गृहीत्वा प्रेक्षमाणास्तिष्ठन्ति ६ नवरं || मविभणितो. 8 भणितं अरिथ लोलो ऽ मुंजहिति★ अहिएवं 4 सोय. ० मजन०. Education intimation For Parts Only www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः | चम्पानगर्ये सुवर्णकारस्य कथानकं ~132~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy