SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [८७], भाष्यं -1 (४०) आवश्यक ॥६४॥ प्रत सुत्रांक (2R50- 24-30-0 मिगावईए चिन्तिअं-मा इमो बालो मम पुत्तो विणस्सिहिति, एस खरेणं न सक्कति, पच्छा दूतो पविओ, भणिओ- हारिभद्रीएस कुमारो बालो, अम्हेहिं गएहिं मा सामंतराइणा केणइ अण्णेणं पेल्लिजिहिइ, सो भणति-को ममं घारे,माणे पेलि-18 यवृत्तिः हिति, सा भणति-ओसीसए सप्पो, जोयणसए विज्जो किं करेहिति !, तो णगरिं दढं करेहि, सो भणति-आमं करेमि, | विभागा१ ताए भण्णति-उजेणिगाओ इडगाओ बलिआओ, 'ताहि कीरउ, आमंति, तस्स य चोद्दस राइणो वसवत्तिणो, तेणं तेसिं बैला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं णगरं दंडं, ताहे ताए भण्णति-इयाणि धास्स: भरेहि णगरिं, ताणेण भरिया, जा हे णगरी रोहगअसझा जाया, ताहे सा विसंवइया, चिन्तियं च णाए-धण्णा'णं ते गामागरणगर जाव सण्णिवेसा, जत्थ सामी विहरति, पथएजामि जइ सामी एज, ततो भगवं समोसढो, तत्थर | सबवेरा पसमंति, मिगावती णिग्गता, धम्मे कहिज्जमाणे एगे पुरिसे एस सवण्णुत्ति काउं पच्छण्णं मणसा पुच्छति, ताहे १एगावस्या चिन्तितं-मैष बालो मम पुत्रो बिनेशन, एष खरेण न शक्यते (साधयितुं), पश्चाता प्रस्थापितः, भणित:-एष कुमारो बाला, भस्मासु गतेषु मा सामन्तराजेन केनचिवन्येन प्रेरि, स भणति-को मषा नियमाणान् प्रेरखेत, सा भणति-उच्छीर्षके सो योजनशते वैधः किं करिष्यति ? तत् नगरी ददा कुरु, स भगति-भाममिति (ओमिति) करोमि, तया भण्यते-बीजबिन्य इष्टका बलवत्यः, ताभिः करोतु, भोमिति, तस्य च चतुर्दश राजानो यशवर्तिनः, तेन तेषां बलानि स्थापितानि, पुरुषपरम्परकेण तैरानीता इटकाः, कृतं नगरं एवं तदा तया भण्यते-इदानीं धनेन विभूति नगरी, सदा सेना ॥६४॥ मता, यदा नगरी रोधासाध्या जाता तदा सा विसंवदिता, चिन्तितं च तया-धन्यास्ते प्रामाकरनगराणि यावत् सनिवेशाः, यत्र स्वामी विहरति, प्रबनेयं यदि स्वामी आयायात् (एयात्), सतो भगवान् समवस्तः तत्र सर्ववैराणि प्रशाम्बन्ति, मृगावती निर्गता, धर्मे कध्यमाने एकः पुरुष एष सर्वज्ञ इतिकृत्वा | प्रच्छ मनसा पृष्ठति, तदा । धरमाणे.* सबला.+मेदम, पिण्यास ततो. जाव. दीप अनुक्रम T मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 131~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy