SearchBrowseAboutContactDonate
Page Preview
Page 1309
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक * % [सू.] % % बहुविहेसुं संजम एसो उक्साए ॥ १८ ॥ पाए सागारिएK अपमजित्तावि संजमो होइ । ते चेव पमजते असागारिए संजमो होइ ॥ १९ ॥ पाणेहिं संसत्तं भत्तं पाणमहवावि अविसुद्धं । उवगरणपत्तमाई जं वा अइरित्त होजाहि ॥२०॥ तं परिठवणविहीए अवहटु संजमो भवे एसो । अकुसलमणवइरोहे कुसलाण उदीरणं जं तु ॥२१॥ मणवइसंजम एसो काए पुण जं अवस्सकजमि । गमणागमणं भवई तओवउत्तो कुणइ संमं ॥ २२ ॥ तवज कुम्मस्सव सुसमाहियपाणिपायकायरस । हवई य कायसंजमो चिहतस्सेव साहुस्स ॥ २३ ॥ अष्टादशप्रकारे अब्रह्मणि-अब्रह्मचर्ये सति तद्विपयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया पूर्ववत् , तत्राष्टादशविधाब्रह्मप्रतिपादनायाह सत्रहणिकार: मोरालियं च दिवं मणवरकाएण करणजोएर्ण । अणुभोषण कारपणे करणेणहारसा ॥१॥ व्याख्या-इह मूलतो द्विधाऽब्रह्म भवति-औदारिक तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां, चशब्दस्य व्यवहितः सम्बन्धः, मनोवाकायाः करणं विधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरूपितं, पश्चानुपूर्योपन्यासः, बहुविधेषु संयम एष उपेक्षायाः ॥ १८॥ पादौ सागारिकेषु भामाज्यापि (अप्रभूजत्यपि) संयमो भवति । तायेव प्रमार्जयति असागारिके सवमा मवति ॥ १९ ॥ प्राणिभिः संसक्तं भकं पानमथवाऽप्यविशुद्धम् । उपकरणपात्रादि बहाऽतिरिक्तं भवेत् ॥ २०॥ तत् परिठापनविधिनाइपहत्यसपमा मवेदेषः । भकुशलमनोवाचोरोघे कुशलयोरुदीरयं बनु ॥ २१ ॥ मनोवाइसंथमावती काये पुनयंदवश्यकायें । गमनागमनं भवति बदुपयुक्तः करोति सम्यक् ॥ २२ ॥ तदर्ज कूर्मवेव सुसमाहितपाणिपादकावस्य । भवति च कायसंयमस्तिष्ठत एव साधोः ॥ २३ ॥ % दीप अनुक्रम [२५] 09-04% मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अब्रह्मचर्यस्य १८ भेदानां वर्णनं ~ 1308~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy