SearchBrowseAboutContactDonate
Page Preview
Page 1308
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२७३...] भाष्यं [२०६...], (४०) प्रतिक्रम Aमणाध्य प्रत सूत्रांक [सू.] यावश्यक- हारिभ- द्रीया ॥६५२॥ तूली उवहाणगं च नायब । गंडुवहाणालिंगणि मसूरए चेष पोत्तमए ॥९॥ पल्हवि कोयवि पावार णवयए तहा य दाढि- गालीओ। दुप्पडिलेहियदूसे एयं बीयं भवे पणयं ॥ १०॥ पल्हवि हत्थुत्थरणं कोयवओ रूयपूरिओ पडओ । दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया ॥ ११॥ तणपणयं पुण भणियं जिणेहिं जियरायदोसमोहेहिं । साली वीही कोदवरालग रण्णेतणाई च ॥ १२ ॥ अलएलगाविमहिसी मिगाणमइणंच पंचमं होइ । तलिगा खल्लग बज्झे कोसग कत्ती य बीयं तु ॥ १३ ॥ अह वियडहिरन्नाई ताइ न गिण्हइ असंजमो साहू । ठाणाइ जत्थ चेते पेहपमजित्तु तत्थ करे ॥१४॥ एसा पेहुवपेहा पुणो य दुविहा उ होइ नायबा । वावारावावारे वावारे जह उ गामस्स ॥ १५ ॥ एसो उविक्खगोह अवावारे जहा विणस्संतं । किं एयं नु उवेक्खसि दुविहाए वेत्थ अहिगारो ॥१६॥ वावारुवेक्ख तहियं संभोइय सीयमाण चोपड। चोएई इयरंपी पावयणीयंमि कजंमि ।। १७ ।। अबावार उपेक्खा नवि चोएइ गिहिं तु सीयंते । कम्मेसुं तूली उपधानकं च ज्ञातव्यम् । गण्डोपधाममालिशिनी मसूरकश्चैव पोतमयः ॥ ९ ॥ पल्हवी (मण्डत्तिः) कौतपी भावारो नववक तथा दैद्रागाली तु । दुष्प्रतिलिखितष्ये एतद्वितीयं भवेत् पथकम् ॥ १०॥ पल्हवी हसासरणं कौतपो रूतपूरितः पदः । वंद्रागाली धौतपोतं शेषौ प्रसिधौ भवेता भेदौ ॥1॥ तृणपत्र पुनर्भणितं जिनैर्जितरागद्वेषमोहैः । शालिनीहिः कोइवः रालकोअपयतमानि ॥१२॥ भोटकगोमहिषाणां मुगाणामजिनं च पभम भवति । तलिका खलको वः कोशः कर्तरी च द्वितीयं तु ॥ १३॥ अथ हिरण्यविकटादीनि (अजीयाः) तानि न गृहाति असंघमः (मत्वाव) साधुः। स्थानादि यत्र चिकीत् प्रेक्ष्य प्रमाधय सत्र कुर्यात् ॥१४॥ एषा प्रेक्षा उपेक्षा पुनर्द्विविधा तु भवति ज्ञातव्या । व्यापारेऽण्यापारे व्यापारे यथैव (इलिय) ग्रामस्थ ॥ १५ ॥ एष उपेक्षका मध्यापारे यथा विनश्यत् । किमेततूपेक्षसे द्विविधयाऽप्यत्राधिकारः ॥१६॥ व्यापारोपेक्षा तत्र सांभोगिकान् सीइतनोदयति । चोदयति इतरमपि भावचनीये कायें ॥१७॥ अन्यापासेपेक्षा नैव चोदयति गृहिणं तु सीदन्तम् । कर्मसु दीप अनुक्रम [२५]] ॥६५२।। मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1307~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy