SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [३], मूलं I [गाथा-७...], नियुक्ति: [११७७], भाष्यं [२०४...], (४०) वन्दना आवश्यक- हारिभद्रीया चत्यभ प्रत त्यालम्ब० सूत्रांक ॥५३६॥ ||७..|| सो भणइ-अंधयारोत्ति, आयरिएहिं अंगुली पदाइया, सा पजलिया, आउट्टो आलोएइ, आयरियाविणव भागे परिक- हंति, एवमयं पुडालवणो ण होइ सबेसि मंदधम्माणमालंबणन्ति ।। ११७७ ।। आह च ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । न गणंति एगखित्ते गणति वासं निययवासी ॥११७८॥ व्याख्या-ओमे' दुर्भिक्षे 'शिष्यप्रवास' शिष्यगमनं, तथा तस्यैव 'अप्रतिबन्धम् अनभिष्वङ्गम् 'अजङ्गमत्वं' वृद्धत्वं च, चशब्दात्तत्रैव क्षेत्रे विभागभजनं च, इदमालम्बनजालं 'न गणयन्ति' न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रे|8| गणयन्ति वासं 'नित्यवासिनः' मन्दधिय इति गाथार्थः॥११७८ ॥ नित्यावासविहारद्वारं गतं, चैत्यभक्तिद्वारमधुना चेदयकुलगणसंघे अन्नं वा किंचि काउ निस्साणं । अहवावि अञ्जवयरं तो सेवंती अकरणिज्नं ।। ११७९ ॥ ___ व्याख्या-चैत्यकुलगणसवान , अन्यद्वा 'किञ्चिद् अपुष्टमव्यवच्छित्यादि 'कृत्वा निश्रा' कृत्वाऽऽलम्बनमित्यर्थः, कथं -नास्ति कश्चिदिह चैत्यादिप्रतिजागरकः अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूचैत्यादिग्यवच्छेद इति, अथवाऽप्यायवैरं कृत्वा निश्रां ततः सेवन्ते 'अकृत्यम्' असंयमं मन्दधर्माण इति गाथार्थः ॥११७९ ॥ चेइयपूया किं वयरसामिणा मुणियपुव्वसारेणं । न कया पुरियाइ? तओ मुक्खंगं सावि साहूणं ॥ ११८०॥ दीप अनुक्रम सभणति-अन्धकार इत्ति, आचारली प्रदर्शिता, सा प्रज्वलिता, आवृत्त आलोचवति, आचार्या अपि नव भागान् परिकथयन्ति, एवमयं पुष्टाललम्बनो न भवति सर्वेषां मन्दधर्माणामालम्बन मिति । मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1075~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy