SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [३], मूलं I [गाथा-७...], नियुक्ति: [११७७], भाष्यं [२०४...], (४०) प्रत सूत्रांक ||७..|| संगमधेरायरिओ सुड तवस्सी तहेव गीयत्यो । पेहित्ता गुणदोसं नीयावासे पवत्तो उ ॥ १९७७॥ व्याख्या-निगदसिद्धा, कः पुनः सङ्गमस्थविर इत्यत्र कथानकं-कोईलणयरे संगमथेरा, दुम्भिक्खे तेण साहुणो विसज्जिया, ते तं णयरं णव भागे काऊण जंघाबलपरिहीणा विहरंति, णयरदेवया किर तेसिं उवसंता, तेसिं सीसो दत्तो णाम अहिंडओ चिरेण कालेणोदंतवाहगो आगओ, सो तेसिं पडिस्सए ण पविसइ णिययावासित्ति कार्ड, भिक्खवेलाए उग्गाहियं हिंडताणं संकिलिस्सइ-को डोऽयं सहकुलाणि ण दाएइत्ति, एगत्व सेठियाकुले रोवणियाए गहियओ दारओ, |छम्मासा रोवंतगरस, आयरिएहिं चप्पुडिया कया-मा रोव, वाणमंतरीए मुको, तेहिं तुढेहिं पडिलाहिया जधिच्छिएण, सो विसजिओ, एताणि ताणि कुलाणित्ति, आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिडा, आवस्सयआलोयणाए आयरिया भणति-आलोएहि सो भणइ-तुम्भेहिं समं हिंडिओत्ति, ते भणति-धाइपिंडो ते भुत्तोत्ति, भणइ-अइसुहुमाणित्ति बइटो, देवयाए अहरचे वासं अंघयारं च विउवियं एस हीलेइत्ति, आयरिएहिं भणिओ-अतीहि, कोसेरनगरे संगमस्थविराः, दुर्भिक्षे तः साधयो विमाने तमगर नव भागान् कृत्वा परिक्षीणणसाबला विहरन्ति, मगर देवता किल तेषामुप-। शान्ता, तेषां शिप्यो दत्तो नामाविण्यकविरेण कालेगोदन्तवाहक आगतः, स तेषां प्रतिश्रयेन प्राविक्षत् नियवासीतिकरवा, भिक्षावेकायामापप्रहिकं हिपहमानयोः संहिश्यति, वृद्धोऽयं श्राद्धकुलानि न दर्शयतीति, एकत्र श्रेष्टिकुले रोदिन्या गृहीतो दारकः, पषमासी रुदति, आचार्यश्चप्पुटिका कृता मा रोदी, व्या मुक्तः, तैस्तुष्टैः प्रतिकाभिता पारच्छिकेन, स विमृष्टः, एतानि तानि कुलानीति, आचार्याः सुचिरं हिण्डयित्वा अन्तप्रान्तं गृहीत्वाऽऽआताः, समुदिष्टाः, आवश्षकालोचनावामाचार्या भणन्ति-आलोचय, स भणति-युष्माभिः समं हिण्डित इति, ते भणन्ति-धाबीपिण्डस्चया भुक्क इति, भणति-अतिसूक्ष्मतराण्येतानीति अपविष्टः, देवतयाऽधरा वर्षा अन्धकारश्च विकुक्तिी एपहीलतीति, आचार्भणितः-मागच्छ.* कोलबरे + नव दा. दो य. कुण्टोऽयं, दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: संगमस्थावीरस्य दृष्टांत ~1074~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy