SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (२१) प्रत सूत्रांक [-] दीप अनुक्रम [<] निरया - ॥३१॥ “पुष्पिका” - उपांगसूत्र- १० ( मूलं + वृत्तिः) - अध्ययनं [४] मुनि दीपरत्नसागरेण संकलित...... 14900*%* 459) *00 169) **202*409 मूलं [८] ..आगमसूत्र [२१], उपांग सूत्र [१०] " पुष्पिका" मूलं एवं चन्द्रसूरि विरचिता वृत्तिः अहासुरं देवा ! मा परिबंध । तते णं सा सुभद्दा सत्य० तासि अज्जाणं अंतिए जान पडिवज्जति २ तातो अज्जातो वंदइ नमस पडिविसज्जति । तते णं सुभद्दा सत्थ० समणोवासिया जाया जाव विहरति । तते णं तीसे सुभद्दाए समणोवासियाए अण्णदा कदायि पुवरत० कुटुंब० अयमेया० जाव समुप्पज्जित्था एवं खलु अहं [स] भद्देणं सत्थ० बिउलाई भोगभोगाई जाब बिहरामि, नो चेवणं अहं दारगं वा २, तं सेयं खलु मर्म कल्लं पा० जाब जलते भद्दस्स आपुच्छित्ता सुबयाणं अजाणं अंतिए अज्जा भविता अगाराओ जाव पवइत्तए, एवं संपेहेति २ ता कल्ले जेणेव भद्दे सत्यवाहे तेणेव उवागते, करतल० एवं बयासीएवं खलु अहं देवाप्पिया ! तुम्मेहिं सद्धिं बहूई वासाई बिउलाई भोग जाव विहरामि, नो चेव णं दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुपिया ! तुमेहिं अणुष्णाया समाणी मुतयाणं अजाणं जाव पचइत्तए । तते णं से भद्दे सत्यवाहे सुभ सत्य एवं वदासी मा णं तुमं देवाणुपिया ! इदाणिं मुंडा जाव पवयाहि, भुंजाहि ताव देवाशुप्पिए! मए सद्धिं farलाई भोगभोगाई, ततो पच्छा त्तभोई सुवयाणं अजाणं जाव पञ्चयाहि । तते णं सुभद्दा सत्य० भद्दस्स एयम नो आढाति नो परिजाणति दुच्चं पि तच्च पि भद्दा सत्य० एवं वदासी-इच्छामि णं देवाणुपिया ! तुम्मेहिं अब्भणुष्णाया समाणी जाब पद्मइत्तए । तते णं से भद्दे स० जाहे नो संचाति बहूहिं आघवणाहि य एवं पद्मवणाहि य सण्णवणा० त्रिष्णवणाहि य यथासुखं देवानुप्रिये ! अत्रार्थे मा प्रतिबन्धं प्रतिघातरूपं प्रमादं मा कृथाः । ' आघवणाहि यत्ति आख्यापनाभिश्च सामान्यतः प्रतिपादनेः । पण्णवणादि यत्ति प्रज्ञापनाभिव- विशेषतः कथनै: । 'सण्णवणाहिय' त्ति संज्ञापनाभिश्वसंवोधनाभिः । ' विन्नषणादि य' त्ति विज्ञापनाभिध-विज्ञप्तिकाभिः सप्रणयप्रार्थनः । चकाराः समुचयार्थाः । For Parts Only ~ 24~ वळिका. ॥३१॥ brary org
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy