SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [४] ------- मूलं [८] (२१) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: नो चेवण अहं दारगंवादारियं वा पयामि, तं धन्नाओ ण ताओ अम्मगाोजाव एत्तीएगमवि न पत्ता, तंतुम्मे अजाओ!हणा यातो बहपढियातो बहूणि गामागरनगर जाव सण्णिवेसाई आहिंडह, बहूर्ण राईसरतलबर जाव सत्यवाहप्पमितीण गिहाई अणुLII पविसह, अस्थि से केति कहि चि विज्जापओएवा मंतप्पओए वा वमण वा विरेयणं वा बत्थिकम्म वा ओसहे वा भेसज्जे वा उवळढे जेणं अहं दारगंवा दारियं वा पयाएजा? सते ण ताओ अजाओ सुभई सत्यवाहि एवं वयासी-अम्हे णं देवाणुप्पिए! समणीओ निग्गंधीओ इरियासमियाओ जाव गुत्तभचारीओ, नो खल्लु कप्पति अम्हं एयमट्ट कण्णेहिं विणिसामित्तए, किमंग प्रण उदिसित्तए वा समायरित्तए वा अम्हे ण देवाणुप्पिए! णवरं तब विचित्तं केवलिपण्णतं धम्म परिकहेमी। तते णं सुभदा सत्यबाही तासि अज्जाण अंतिए धम्म सोचा निसम्म हट्टतुट्टा तातो अज्जातो तिखुत्तो वंदति नमसति एवं वदासी-सदहामिण अज्जाभो। निमगंध पावयणं पत्तियामि रोएमिणं अज्जाओ निर्गयीओ! एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिबज्जए। केवल तथापि डिम्भादिकं न प्रजन्ये-न जनितवती अई, केवलं ता पथ खियो धन्या यासां पुत्रादि संघचत इति खेदपरायणा 'पति' (हवते)। तवत्रायें यूयं किमपि जानीभवे न चेति ? यद्विषये परिज्ञानं संभाषयति तदेव विधामन्त्रप्रयोगादिक वक्तमाह । फेवलिप्राप्तधर्मध-" जीवश्य सशधयणं, परधणपरिवजणं सुसीलं च । खंती पैचिदियनिम्गहो य धम्मस्स मूलाई ॥१॥" याचिकः । परमेय ' ति पषमेतदिति साध्वीवचने प्रत्या (त्यया) विष्करणम् । एतदेष स्फुटयति-तहमेय भंते!' तथैवतपथा भगवत्यः प्रतिपादयन्ति यदेतयं वदथ तथैवैतत् । अवितहमेय ' ति सत्यमेतदित्यर्थः । ' असंविधमेय' ति संदेवयजिंतमेतत् । एतान्येकार्थान्यत्यादरप्रदर्शनायोकानि सत्योऽयमयों बघूयं वदथ इत्युक्त्वा बदरसे-वाग्भिः स्तौति, मस्यति कावेन प्रर्णमति, वित्ता नमसिता सावगधम्म परिवजा देवगुरुधर्मप्रतिपत्ति कुरुते। वाग्मिन प्र. २ नमस्पति र प्र० प्रणमति च । amination अनुक्रम ~ 23~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy