SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्तिः ) (२१) अध्ययनं [२,३] ----- मूलं [४,५-७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: SOD पंचग्गीतावेहिं इंगालसोल्लिय कैदुसोलिय पिव अप्पाण करेमाणा विहरति । सत्य ण जे ते दिसापोक्खिया तायसा तेसि अतिए दिसापोक्खियत्ताए पचहत्तए पदयिते विय णं समाणे इमै एयावं अभिमाह अभिगिन्हिस्सामि-कापति मे जावज्जीवाए छटुं छटे में अणिक्खित्तेणं दिसाचकवा लेणं तवोकम्मेणे उई चाहातो पगिझिय २ मुराभिमुहस्स आतावणभूमीए आतावेमाणस्स विहरत्तए ति कटु एवं संपेहेइ २ कलं जाव जलते सुबहुं लोह जाव दिसापोक्खियतावसत्ताए पवइए २ वि य णं समाणे इमं एयारूवं अभिग्गरं जाव अभिगिन्हित्ता पढम छटुक्खमण उपसंपज्जित्ता विहरति । तते ण सोमिले माहणे रिसी पदमछट्टक्खमणपारणसि आयावणभूमीए पचोरुति २ बागलवत्यनियत्थे जेणेव सए उडए तेणेव उवा०२ किंदिणसंकाइयं गेहति २ पुरच्छिमं दिसिं पुक्खेति, पुरच्छिमाए दिसाए सोमे महाराया पत्याणे पत्थिय अभिरक्खउ सोमिलमाइणरिसिं अभि०२ जाणि य तत्य कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुष्पाणि य. 'इंगालसोल्लिय' ति अङ्गारैरिव पक्वम्, 'कंदुसोल्लिय' ति कन्दुपक्वमिवेति । 'दिसाचकवालपणं तपोकम्मेण ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुक्के, द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवाप्लेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिकचक्रवालमुच्यतेतेन तपःकर्मणेति । 'वागलपत्थनियत्थे' त्ति वल्कलं-बल्कः तस्येदं वाल्कलं तवं निवसितं येन स वाल्कलषखनिवसितः। 'उडए ' त्ति उटजः-तापसाश्रमगृहम् । 'किढिण' ति वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिक-मारोबहनयन्त्र किढिणसांकायिकम् । 'महाराय' त्ति लोकपालः । 'पत्थाणे पत्थिय' ति प्रस्थाने परलोकसाधनमार्गे प्रस्थित-प्रवृत्तं फलाचाहरणार्थ, गमने या प्रवृत्तम् । सोमिलविजऋषिम् । कविण . अनुक्रम [५-७] JAMERIJune Fit ~ 13~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy