SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम (२१) “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्तिः) अध्य यनं [२,३] ---------- ------ मूलं [४,५-७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: मिरया ॥२५॥ निमज्जना संपक्खालमा दक्षिणकूला उत्तरकूला संखषमा कूलधमा मियलुद्धया हत्यिसावसा उईडा दिसापोक्खिणो वकवासिणो बिलवासिणो जलवासिणों रुक्खमूलिया अंधुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुष्फफलाहारा जलाभिसेपकविणगायभूता आधावणाहिं निमजगा संपक्खालगा दक्षिणकूलमा उत्तरकूलगा संखधमा कूलधमा मियलुख़या हत्थिताक्सा उबंडगा दिसापोक्खिणो वक्तवासिणो पिलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुष्फाहारा फलाहारा बीयाहारा परिसडिवकंदमूलतयपत्तपुष्फफलाहारा जलाभिसेयकठिणगाय आयाघणेहि पंचग्गीतावेहिं इनालसोल्लिये कंदुसोल्लियं तत्र 'कोत्तिय' त्ति भूमिशायिनः, 'जन्नइ' त्ति यज्ञयाजिनः, 'सा' त्ति श्राद्धाः 'घालइ ति गृहीतभाण्डाः, 'हुँबउह' त्ति हुंडिकाधमणाः, 'दंतुक्खलिय' ति फलभोजिन: 'उम्मजग' ति उन्मजनमात्रेण ये स्नान्ति 'सम्मजग' त्ति उन्मजनस्यैवासकृत्करणेन ये स्नान्ति, 'निमज्जग' त्ति स्नानार्थ ये निमन्ना पच क्षणं तिष्ठन्ति, 'संपक्सालगा' ति मृत्तिकावर्षणपूर्वक ये क्षालयन्ति, 'दक्षिणकलग' ति बैगङ्गादक्षिणकूल पष पस्तव्यम्, 'उत्तरकूलग' त्ति उक्तविपरीताः, 'संखधम' त्ति शङ्ख मात्वा.ये जेमम्ति यवन्यः कोऽपि नागच्छति, 'कूलधभग' त्ति ये कुले स्थित्वा शब्द कृत्वा भुञ्जते, 'मियलुद्धय' ति प्रतीता पध, 'हत्थितावस' ति ये हस्तिनं मारयित्वा तेनैव बहुकाल भोजमतो यापयन्ति, 'उदंडग त्ति ऊस्वकृतदण्डा ये संचरन्ति, "दिसापोक्षिणों ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति, 'वकपासिणो ति वल्कलवाससः, 'बिलवासिणो' ति व्यक्तम्, पाठान्तरे वेलवासिणों त्ति समुद्रवेलावासिनः, 'जलवासिगों प्ति ये जलनिषण्णा पवासते, शेषाः प्रतीताः नवरं, 'जलाभिसेयकढिणगाय' ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगावा इति वृद्धाः कचित् ‘जलाभिसेयफढिणगायभूय' ति श्यते तत्र जलाभिषेककठिनगात्रभूताः प्राप्ता ये ते तथा, * अनुक्रम [५-७] 1॥२६॥ FOOParanMSPrese-UMOnly ~ 12 ~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy