SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], --- -------- मूलं [१५२] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५२] गाथा: तिथिर्नवमी रात्रिः शुभनामा पूर्णातिथिदशमी रात्रिः, पुनरपि उग्रवती नन्दातिथिरेकादशी रात्रिः भोगवती भद्रा|| तिथिर्वादशी रात्रिः यशोमती जयातिथिस्त्रयोदशी रात्रिः सर्वसिद्धा तुच्छा तिथिश्चतुर्दशी रात्रिः शुभनामा पूर्णातिथिः पञ्चदशी रात्रिरिति, यथा नन्दादिपञ्चतिथीनां त्रिरावृत्त्या पंचदश (दिन) तिथयो भवन्ति तथोग्रवतीप्रभृतीनां त्रिरावृत्त्या पंचदश रात्रितिथयो भवन्तीति । अथैकस्याहोरात्रस्य मुहूर्त्तानि गणयितुं पृच्छति-'एगमेगस्स ण'मित्यादि, एकैकस्य | | भदन्त! अहोरात्रस्य कति मुहर्ताः प्रज्ञप्ताः?, गौतम! त्रिंशन्मुहूर्ताः प्रज्ञप्ताः, तद्यथा-प्रथमो रुद्रः द्वितीयः श्रेयान् । तृतीयो मित्रः चतुर्थो वायुः पंचमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमो माहेन्द्रः अष्टमो बलवान् नवमो ब्रह्मा दशमो बहु| सत्यः एकादश ऐशानः द्वादशस्त्वष्टा त्रयोदशो भावितात्मा चतुर्दशो वैश्रमणः पंचदशो वारुणः षोडश आनन्दः। इस सप्तदशो विजयः अष्टादशो विश्वसेनः एकोनविंशतितमः प्राजापत्यः विंशतितम उपशमः एकविंशतितमो गन्धर्षः। द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः शतवृषभः चतुर्विंशतितमः आतपवान् पंचविंशतितमोऽममः षड्विंशति| तम ऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थः त्रिंशत्तमो राक्षसः॥ अथ तिथिप्रतिबद्धत्वात्करणानां तत्स्वरूपप्रश्नमाहकति णं भन्ते। करणा पण्णत्ता, गोअमा! एकारस करणा पण्णचा, तंजहा-बवं बालवं कोलवं थीविलोमण गराइ वणिज विट्ठी सधणी चउप्पयं नाग किंग्छ, एतेसिणं भन्ते! एकारसहं करणाणं कति करणा चरा कति करणा थिरा पण्णता, Restastrsestaesertatveeeceaer दीप अनुक्रम [२८५ -२९८] श्रीजम्बू.८३ अथ 'करण' संबंधी वक्तव्यता प्रस्तूयते ~988~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy