SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---- -------- मूलं [१५२] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५२] गाथा: श्रीजम्बू-टिभागीकृतस्य चन्द्रमण्डलस्य सदानावरणीयौ द्वौ भागौ वर्जयित्वा शेषस्य षष्टिभागात्मकस्य चतुर्भागात्मकः पंचदशो वक्षस्कारे द्वीपशा- भागो यावता कालेन ध्रुवराहुविमानेन आवृतो भवति अमावास्यान्ते च स एव प्रकटितो भवति तावान् कालविशे- मासपक्षान्तिचन्द्रीपस्तिथिः। अथ रात्रिवक्तन्यप्रश्नमाह--'एगमेगस्स'इत्यादि, एकैकस्य भदन्त ! पक्षस्य कति रात्रयोऽनन्तरोक्कदिव दिनामानि या वृत्तिः सू.१५२ 15 सानामेव परमांशरूपाः प्रज्ञप्ताः१, गौतम! पञ्चदश रात्रयः प्रज्ञप्ताः, तद्यथा-प्रतिपद्रात्रिः यावरकरणाद् द्वितीयादिरा॥४९२॥ त्रिपरिग्रहः, एवं पंचदशीराविरिति । 'एआसि ण'मित्यादि, प्रश्नसूत्र सुगम, उत्तरसूत्रे गौतम! पञ्चदश नामधेयानि प्रज्ञ-IST प्लानि, तद्यथा-उत्तमा प्रतिपन्नात्रिः सुनक्षत्रा द्वितीयारात्रिः एलापत्या तृतीया यशोधरा चतुर्थी सौमनसा पञ्चमी श्रीसम्भूता षष्ठी विजया सप्तमी वैजयन्ती अष्टमी जयन्ती नवमी अपराजिता दशमी इच्छा एकादशी समाहारा द्वादशी तेजास्त्रयोदशी अतितेजाश्चतुर्दशी देवानन्दा पंचदशी निरत्यपि पंचदश्या नामान्तरं, इमानि रजनीनां नामधेयानि ।। Ka यथा अहोरात्राणां दिवसरात्रिविभागेन संज्ञान्तराणि कथितानि तथा दिवसतिधिसंज्ञान्तराणि प्रागुक्कानि, अथ रात्रितिथिसंज्ञान्तराणि प्रश्नयनाह-एतासि इत्यादि, एतासां भदन्त ! पञ्चदशानां रात्रीणां कति तिथयः प्रज्ञप्ता || गौतम! पश्च तिथयः प्रज्ञप्ताः, तद्यथा-प्रथमा उग्रवती नन्दातिथिरात्रिः, द्वितीया भोगवती भद्रातिथिरात्रिः तृतीया ॥४९२॥ यशोमती जयातिथिरात्रिः चतुर्थी सर्वसिद्धा तुच्छातिथिरात्रिः, पञ्चमी शुभनामा पूर्णतिथिरात्रिः, पुनरपि षष्ठी M उप्रवती नन्दातिथिरात्रिः भोगवती भद्रातिथिः सप्तमी रात्रिः यशोमती जयातिश्विरष्टमी रात्रिः सर्वसिद्धा तुच्छा-1 दीप अनुक्रम [२८५ -२९८] ~987~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy