SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१५२] गाथा: दीप अनुक्रम [ २८५ -२९८] "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः) - वक्षस्कार [७], मुनि दीपरत्नसागरेण संकलित .... मूलं [१५२] + गाथा: .... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः .......... - भंते! पण्णरसं राईणं कइ नामधेया पण्णत्ता ?, गो० ! पण्णरस नामभेजा पण्णत्ता, संजहा— उत्तमा व सुणक्खन्ता, एकाचा जसोहरा । सोमणसा चैव तहा, सिरिसंभूआ य बोद्धव्या ॥ १ ॥ विमया य वैजयन्ति जयंति अपराजिभा य इच्छा य । समाहारा चैव तहा तेआ य तहा अईते ॥ २ ॥ देवानंदा गिरई रयणीणं णामधिनाई ॥ पयासि णं भंते ! पण्णरसण्डं राईणं कइ तिही पं० १, गो० ! पण्णरस तिही पं० सं०-उग्गवई भोगवई जसवई सव्वसिद्धा सुद्दणामा, पुणरवि उपवई भोगवई जसव सव्वसिद्धा सुहणामा, पुणरबि उसावई भोगवई जसवई सव्यसिद्धा मुहणामा, एवं तिगुणा एते तिहीओ सव्वेसिं राईणं, एगमेगस्स णं भंते! अहोरत्तरस कइ मुहुत्ता पण्णत्ता ?, गोअमा ! तीसं मुहुत्ता पं० तं०- रुदे सेए मिचे वाउ सुबीए तहेव अभिचंदे । माहिद बलव बंभे बहुसचे पेव ईसाणे || १॥ तद्वे अ भाविअप्पा बेसमणे वारुणे अ आनंदे । बिजए अ वीससेणे पायावचे उसमे अ || २ || गंधन अग्गिवेसे सयवसहे आयवे व अममे अ । अणवं भोमे वसहे सव्वट्टे रक्खसे चेव || २ || (सूत्रं १५२) एकैकस्य भदन्त ! संवत्सरस्य कति मासाः प्रज्ञष्ठाः १, गौतम ! द्वादश मासाः प्रज्ञष्ठा:, तेषां द्विविधानि नामधेयानि प्रज्ञष्ठानि, तद्यथा-लौकिकानि लोकोत्तराणि च तत्र लोक:- प्रवचनबाह्यो जनस्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लौकिकानि लोकः प्रागुक्त एव तस्मात्सम्यग्ज्ञानादिगुणयुक्तत्वेन उत्तराः - प्रधानाः लोकोत्तराः - जैनास्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लोकोत्तराणि, अत्र वृद्धिविधानस्य वैकल्पिकत्वेन यथाश्रुतरूपसिद्धिः, तत्र लौकिकानि नामान्यमूनि तद्यथाश्रावण भाद्रपदः यावत्करणात् आश्वयुजः कार्त्तिको मार्गशीर्षः पौधो मापः फाल्गुनक्षेत्रः वैशाखो ज्येष्ठ आषाढ इति, ~984 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy