SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---- -------- मूलं [१५१] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५१] श्रीजम्बू न्तिचन्द्री गाथा: मासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धि तसंवत्सरौ, यद्यपि सूर्यवर्षपंचकात्मके युगे चन्द्रमासद्वयवनक्षत्रमासाधिक्यसम्भ- वक्षस्कारे वस्तथापि नक्षत्रमासस्य लोके व्यवहाराविषयत्वात् , कोऽर्थः-यथा चन्द्रमासो लोके विशेषतो यवनादिभिश्च व्यवहि-18 संवत्सर यते तथा न नक्षत्रमास इति, एतेषां च नक्षत्रादिसंवत्सराणां मासदिनमानानयनादि प्रमाणसंवत्सराधिकारे वक्ष्यते । या वृत्तिः 18| एते च चन्द्रादयः पञ्च युगसंवत्सराः पर्षभिः पूर्यन्ते इति तानि कति प्रतिवर्ष भवन्तीति पृच्छन्नाह-'पढमस्स ण'-18 ॥४८७॥ मित्यादि, प्रथमस्य-युगादी प्रवृत्तस्य भगवन् ! चन्द्रसंवत्सरस्य कति पर्वाणि-पक्षरूपाणि प्रज्ञप्तानि ?, गौतम! चतुर्वि|| शतिः पर्वाणि, द्वादशमासात्मके(कत्वेनास्य प्रतिमासं पर्वद्वयसम्भवात् , द्वितीयस्य चतुर्थस्य च प्रश्नसूत्रे एवमेव, I 18|| अभिवर्धितसंवत्सरसूत्रे षड्राविंशतिः पर्वाणि तस्य त्रयोदश चन्द्रमासात्मके(कत्वे)न प्रतिमासं पर्वद्वयसम्भवात् , एवम न्योऽभिवद्धिंतोऽपि, सर्वानमाह-एवमेव पूर्वापरमीलनेन चतुर्विशं पर्वशतं भवतीत्याख्यातम् । अथ तृतीयः- पमाणसंवच्छरे' इत्यादि, प्रमाणसंवत्सरः कतिविधः प्रज्ञप्तः, गौतम ! पंचविधः प्रज्ञप्तः, तद्यथा-नाक्षत्रं चान्द्रः ऋतुसंवत्सरः आदित्यः अभिवधितच, अत्र नक्षत्रचन्द्राभिवर्द्धिताख्याः स्वरूपतः प्रागभिहिताः, ऋतवो-लोकप्रसिद्धा वसन्तादयः । 18 तद्व्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम सावनसंवत्सरः कर्मसंवत्सर इ(च)ति, आदित्यचारेण । S४८७॥ दक्षिणोत्तरायणाभ्यां निष्पन्नः आदित्यसंवत्सरः। प्रमाणप्रधानत्वादस्य संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च मास-18 प्रमाणाधीनत्वादादी मासप्रमाणं, तथाहि-इह किल चन्द्रचन्द्राभिर्वर्द्धितचन्द्राभिवतिनामकसंवत्सरपंचकप्रमाणे युगे Area दीप अनुक्रम [२७८-२८४] ~977~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy