SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----- ---- मूलं [१५०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बू प्रत सूत्रांक [१५०] दीप अयणे पडिवणे भवइ, जहा अयणेणं अभिलायो तहा संवच्छरेणवि भाणिअबो जुएणवि वाससएणवि वाससह-18|| प्रकारे द्वीपशा-8 स्सेणवि वाससयसहस्सेणवि पुवंगेणवि पुणवि तुडिअंगेणवि तुडिएणवि, एवं पुवे २ तुडिए २ अडडे २ अववे 28 सूर्यादेरीन्तिचन्द्री- हहए २ उप्पले २ पउमे २ णलिणे २ अत्थणि उरे २ अउए २णउए अ२ पउए अ२ चूलिए अ२ सीसपहेलिए अ || शान्यादाया वृचिः पलिओवमेणवि सागरोवमेणवि भाणिअबो, जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणब्रे पढमा ओसप्पिणी पडिवजह ॥४८२॥ । तया णं उत्तरद्धेवि पढमा ओसप्पिणी पडिवजइ, जया णं उत्तरद्धे पढमा तया णं जम्बुद्दीवे दीवे मंदरस्स पवयस्स पुर-18 धिमपञ्चधिमेणं-वधि ओसप्पिणी णेवत्थि उस्सप्पिणी अवहिए तत्व काले पण्णते समणाउसो!, हंता गोअमा! तं चेव उच्चारेअब जाव समणाउसो!, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्सप्पिणीएवि भाणिअयो'त्ति || अत्र व्याख्या-अथोक्तक्षेत्रविभागानुसारेण दिवसरात्रिविभागमाह-यदा भगवन् ! जम्बूद्वीपे द्वीपे मेरुतो दक्षिणाढ़ेंदक्षिणभागे दिवसो भवति तदोत्तराद्धेऽपि दिवसो भवति, एकस्य सूर्यस्यैकदिशि मण्डल चारेऽपरस्य सूर्यस्य तत्सम्मुखीनायामेवापरस्यां दिशि मण्डलचारसम्भवात् , इह यद्यपि यथा दक्षिणाढ़े तथोत्तरार्द्ध इत्युकं तथापि दक्षिणभागे उत्तरभागे चेति बोध्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणाः उत्तरार्द्धं च समग्र एव दिवसः स्यात्तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत?, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च दक्षिणा दिशब्देन ॥४८॥ दक्षिणादिभागमात्रमवसेयं, नत्व, तदा च जम्बूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वस्यामपरस्यां च रानिर्भवति, तत्रैक-18॥ अनुक्रम [२७७]] 909a ~967~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy