SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----- ---- मूलं [१५०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५०] च सूर्यस्य तिर्यदिक्षु गतिरुक्ता, न तु 'तत्थ रवी दसजोअण'इत्यादिगाथोक्तस्वस्थानादूचं नाप्यधः, तेन ये मन्यन्ते । 'सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वेसमुद्रे उदेती'त्यादि, तम्मतं निषिद्ध मिति । अथ सूत्रकृद् अन्धगौर-1 वभयादतिदेशवाक्यमाह-यथा पञ्चमशते प्रथमे उद्देशके तथा भणितव्यं, कियत्पर्यन्तमित्याह-यावत् णेवत्थि | उस्सप्पिणी नेवऽस्थि ओसप्पिणी अवढिए णं तत्थ काले पण्णत्ते' इति सूत्र, तद्यथा-'जया णं भन्ते ! जम्बुद्दीवे दीवे दाहिणद्धे दिवसे भवइ तया णं उत्तरद्धेवि दिवसे भवइ, जया णं उत्तरद्धे दिवसे भवइ तया णं जम्बुद्दीवे २ मन्दरस्स। पवयस्स पुरथिमपञ्चस्थिमेणं राई भवइ, हंता गोअमा! जया णं जम्युद्दीषे दीवे दाहिणद्धे दिवसे जाय राई भवइ.15 जया णं भन्ते! जम्बुद्दीवे दीवे मन्दरस्स पचयस्स पुरथिमेणं दिवसे भवइ तया णं पञ्चस्थिमेणवि दिवसे भवइ, जया णं पञ्चत्थिमे णं दिवसे भवइ तथा णं जम्बुद्दीवे २ मन्दरस्स पचयस्स उत्तरदाहिणेणं राई भवइ, हन्ता! गोअमा! जया णं जम्बुद्दीवे दीवे मन्दरस्स पचयस्स पुरथिमेणं दिवसे जाव राई भवइ, जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणद्धे उकोसए अहारसमुहुत्ते दिवसे भवइ तया णं उत्तरद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जया णं उत्तरहे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जम्बुद्दीवे दीवे मन्दरस्स पुरस्थिमपञ्चस्थिमेणं जहणिया दुवालसमुहुत्ता राई भवइ, हन्ता गोअमा! जया णं भन्ते! जम्बुद्दीवे दीवे जाव दुवालसमुहुत्ता राई भवद । जया Mण भन्ते ! जम्बुद्दीवे दीये मंदरस्स पवयस्स पुरथिमेणं उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ जाव तया णं जम्बुद्दीवे || Saea000000000raseerata दीप अनुक्रम [२७७] भीजम्यू. ~964~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy