SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [७], ----- ---- मूलं [१४८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: अक्षस्कारे प्रत चन्द्रमुहर्त न्तिचन्द्री गतिः मू. सूत्रांक या चिः १४८ [१४८] दीप अनुक्रम [२७५] श्रीजम्यू- दशभिः सहस्रैः यावत्पदात् 'सत्तहि अपणवीसेहिं सएहि मिति ग्राह्यं, छित्त्वा-विभज्य, एतत् सूत्रं प्राग्भावितार्थमिति नेह द्वीपशा-1 पुनरुच्यते, अनोपपत्तिः द्वितीयचन्द्रमण्डले परिरयपरिमाणं ३१५३१९ एतत् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ६९५८५४९९ एषां त्रयोदशभिः सहौः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे लब्धानि पञ्च योजनसहस्राणि | सप्तत्यधिकानि ५०७७, शेषं पत्रिंशच्छतानि चतुःसप्त त्यधिकानि भागानां १३७२५१७५, अथ तृतीयं 'जया ण'॥४७२॥11 मित्यादि, यदा भदन्त! चन्द्रः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्त्तन कियत् क्षेत्र गच्छति ?, गौतम! पश्च योजनसहस्राणि अशीतिं च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशदधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहवैरित्यादि पूर्ववत्, अत्रोपपत्तिर्यथा-अत्र मण्डले परिरयः ३१५५४९ एतद्द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ६९७३६३२९, एषां प्रयोदशभिः सहस्रः सप्तभिः 19 शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि पञ्च सहस्राण्यशीत्यधिकानि ५०८०, शेषं त्रयोदश सहस्राणि त्रीणि शता ग्यकोनत्रिंशदधिकानि भागानां 1३३६ । अथ चतुर्थादिमण्डलेवतिदेशमाह-एवं खलु एएण'मित्यादि, पूर्ववत् , निष्क्रामन् चन्द्रस्तदनन्तरात् यावतशब्दात् मण्डलात्तदनन्तरं मण्डलं संक्रामन् २ त्रीणि २ योजनानि पण्णवति च 81 ॥४७२॥ पञ्चपञ्चाशदधिकानि भागशतान्येकैकस्मिन् मण्डले मुहूर्तगतिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, || | कथमेतदवसीयत इति चेत्, उच्यते, प्रतिचन्द्रमण्डलं परिरयवृद्धि शते त्रिंशदधिके २३०, अस्य च त्रयोदशस ~947~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy