SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ आगम "जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) मूलं [१४८] (१८) वक्षस्कार[७], प्रत सूत्रांक [१४८] माथेन राशिना १७६८ रूपेण भागे हुते लब्धे द्वे रात्रिन्दिवे, शेष तिष्ठति चतुर्विंशत्यधिकं शतं १२४ तत एक स्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२० तेषां । AS सप्तदर्शभिः शतैः अष्टपष्ट्यधिकैर्भागे हृते लब्धौ मुहूत्तौं, शेषाः १८४, अथ छेद्यच्छेदकराश्योरष्टकेनापर्त्तने जातः छेद्यो राशिस्त्रयोविंशतिः छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति । अथास्य दृष्टिपथप्राप्ततामाह--'तया णं इहग-18 यस्स इत्यादि, तदा इहगताना मनुष्याणां सप्तचत्वारिंशता योजनसहस्रैर्द्धाभ्यां च त्रिपष्ट धधिकाभ्यां योजनशताभ्या| मेकविंशत्या च षष्टिभागोंजनस्य चन्द्रः चक्षुःस्पर्श शीघ्रमागच्छति, अत्रोपपत्तिः सूर्याधिकारे दर्शितापि किश्चिद्वि शेषाधानाय दयते, यथा सूर्यस्य सर्वाभ्यन्तरमण्डले जम्बूद्वीपचक्रवालपरिधेर्दशभागीकृतस्य दश त्रिभागान् यावत्ता॥ पक्षेत्र तथास्यापि प्रकाशक्षेत्र तावदेव पूर्वतोऽपरतश्च तस्याटें चक्षुःपथप्राप्ततापरिमाणमायाति, यत्तु षष्टिभागीकृत-18 योजनसस्कैकविंशतिभागाधिकत्वं तत्तु सम्प्रदायगम्यं, अन्यथा चन्द्राधिकारे साधिकद्वापष्टिमुहर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेन भणनात् सूर्याधिकारे वाच्यस्य षष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालरूपस्य छेदराशेरनुपपद्यमा नत्वात् । अथ द्वितीयमण्डले मुहूर्तगतिमाह-'जया ण'मित्यादि, यदा भदन्त ! चन्द्रः अभ्यन्तरानन्तरं द्वितीय 18|| मण्डलमुपसंक्रम्य चार चरति यावत्पदात् 'तया णं एगमेगेणं मुहत्तेण'मिति गम्यते, कियत् क्षेत्रं गच्छति', गौतम ! | || पञ्च योजनसहस्राणि सप्तसप्ततिं च योजनानि षट्त्रिंशतं च चतुःसप्तत्यधिकानि भागशतानि गच्छति, मण्डलं त्रयो दीप अनुक्रम [२७५] eaeeeeeeeeeeee imElication.in ~ 946~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy