SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [११५] दीप अनुक्रम [२२७] श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥३९६ ॥ "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र - ७ (मूलं + वृत्तिः) वक्षस्कार [५], मूलं [११५] मुनि दीपरत्नसागरेण संकलित .... .... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः .......... ১১০০০১৬ - स्साई जमगसम कणकणारावं काउं पयत्ताई हुत्या इति, तए णं सोहम्मे कप्पे पासायचमाणनिक्खुद्वावभिसहसमुंद्विअघण्टापढेंसुअसयसहस्ससंकुले जाए आवि होत्या इति, तए णं तेसिं सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण व देवीय य एगन्तरइपसन्तणिचपमत्तविसयहमुच्छित्राणं सूसरघण्टा रसिभ विठ्ठलबोलपूरिभचवलपडिबोहणे कए समाणे घोसणकोउडल दिष्णकण्णएगग्गचिव माणसाणं से पायताणीआहिवई देवे तंसि घण्टारवंसि निसंतपठितंसि समाणंसि तत्थ तत्थ तहिं २ देसे महया महया सणं उग्पोसेमाणे २ एवं व्यासीति इन्त ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी बेमाणिअदेवा देवीओ अ सोहम्मकप्पवणो इणमो वयणं हिअसुहत्थं-भाणावर णं भो सके तं चेत्र जाब अंतिभं पाउन्भवदत्ति, तप णं ते देवा देवीओ म एभम सोचा हट्ट जाव हिजआ अप्पेगइआ बन्दणवत्तिअं एवं पूरणवत्ति सकारवत्ति सम्माणपत्तिअं दंसणवत्तिअं जिणभत्तिरागेणं अप्पेगमा तं जीजमे एवमादित्तिकट्टु जान पाउन्भवंतित्ति । तप णं से सके देविंदे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चैव अंतिमं पाठम्भवमाणे पासइ २ ता हट्टे पाठयं णामं भमिओगिनं देवं सहावे २ ता एवं वयासी खिप्पामेव भो देवाणुप्पिभा! भणेगखम्भसयसण्णिविद्धं लीलट्ठियसाल मंजिला कलिअं ईदामिअउसभतुरगणर मगर विहगवालग किण्णरदारमथमरकुंजरवणलयपस्मलयभत्तिचित्तं संभुग्गयवहरवे आपरिगयामिरामं विबाहरजमलजुअलजंतजुत्तपित्र अबीसहस्स मालिनी रूवगसहस्सकलिभं मिसमाणं मिन्भिसमाणं चक्झोभणलेसं सुद्दफासं सस्सिरीअरूवं घण्टावलिअमडुरमणहरसरं सुहं कन्तं दरिमणि णिचणोनि अमिसि मिसितमणिरयणघंटिआजालपरिक्सितं जोयणसहस्सबिच्छिष्णं पचजोभणसयमुन्नियं सिग्धं तुरिअं जणणिव्यादि दिव्वं जाणविमाणं विव्वाहि २ ता एअमाणचिमं पचप्पिणादि ( सूत्रं ११५ ) For P&P Cy ~ 795~ neeneeeen वक्षस्कारे इन्द्रकृत्ये पालक विमानं सू. ११५ ||३९६ ॥ wy w
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy