SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [११५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: esesectsesea प्रत सूत्रांक [११५] दीप इहगए, पास मे भय । तत्थगए इहगयंतिकटू बन्दइ णमंसह २ त्ता सीहासणवरंसि पुरत्याभिमुहे सण्णिसण्णे, तए णे तस्स सकरस देविंदस्स देवरण्णो अयमेआरूवे जाव संकप्पे समुप्पजित्या-उप्पण्णे खलु भो जम्बुद्दीवे वीवे भगवं तिस्थथरे तं जीयमेयं तीअपञ्चप्पण्णमणागयाणं सकाणं देविदाणं देवराईणं तित्थयराणं जम्मणमहिमं करेत्तए, तं गच्छामि णं अईपि भगवओ तित्यगरस्स जम्मणमहिमं करेमित्तिकट्ठ एवं संपेहेइ २ चा हरिणेगमेसिं पायताणीयाहिवई देवं सदावेन्ति २ चा एवं वयासी-खिप्पामेव भो देवाणुणिमा! सभाए मुहम्माए मेघोषरसिअं गंभीरमहुरयरसई जोयणपरिमण्डलं सुघोस सूसर घंटं तिक्युत्तो चल्लालेमाणे २ मह्या महया सद्देणं उग्रोसेमाणे २ एवं वयाहि-आणवेइ णं भो सके देविंदे देवराया गच्छदणं भो सके देविंदे देवराया जम्बुद्दीवे २ भगवओ तित्थयरस्स जम्मणमहिमं करित्तए, तं तुन्भेविणं देवाणुप्पिा ! सब्बिद्धीए सबजुईए सव्वबलेणं सव्वसमुदएणं सम्बायरेणं सम्बविभूईए सब्बविभूसाए सबसंभमेणं सव्वणाडएहिं सोवरोहेहिं सध्यपुष्फगन्धमलालंकारचिभूसाए सव्यदिव्बतुढिअसइसण्णिणाएणं महया इद्धीए जाव रवेणं णिअयपरिआलसंपरिवुडा सयाई २ जाणविमाणवाहणाई दुरूढा समाणा अकालपरिहीणं चेव सकस्स जाव अंतिअं पाउभवह, तए णं से हरिणेगमेसी देवे पायत्ताणीयाहियई सकेणं ३ जाव एवं वुत्ते समाणे तुट्ट जाव एवं देवोत्ति आणाय विणएणं वयणं पडिसुणेइ २त्ता सकरस ३ अंतिआओ पडिणिक्खमइ२ त्ता जेणेव सभाए सुहम्माए मेघोघरसिभगम्भीरमाहुरयरसहा जोअणपरिमण्डला सुघोसा घण्टा तेणेव उवागच्छइ २त्ता तं मेघोघरसिअगम्भीरमहुरयरसई जोमणपरिमण्डलं सुघोसं घण्टं तिक्खुचो उल्लालेइ, तए णं तीसे मेघोघरसिअगम्भीरमहुरयरसदाए जोअणपरिमण्डलाए सुघोसाए घण्टाए तिक्खुत्तो उल्लालिआए समाणीए सोहम्मे कप्पे अण्णेहिं एगणेहिं बत्तीसविमाणावाससयसहस्सेहिं अण्णाई एगूणाई बत्तीसं घण्टासयसह Seedesese अनुक्रम [२२७] ~ 794 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy