SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ---- -------- मूलं [११४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११४] गाथा: जन्मभवनं तत्रैवोपागच्छन्ति उपागत्य च तीर्थकरमातरं शय्यायां निषादयन्ति निषाय च भगवन्तं तीर्थकर मातुः पार्षे स्थापयन्ति, स्थापयित्वा च नातिदूरासनगा आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति, एतासां च मध्येऽष्टावधोलोकवासिम्यो गजदम्तगिरीणामघोभवनवासिन्यः, यत्त्वेतदधिकारसूत्रे 'सएहिं २ कूडेहिं' इति पदं तदपरसकलदिकुमार्य|धिकारसूत्रपाठसंरक्षणार्थ, साधारणसूत्रपाठे हि यथासम्भवं विधिनिषेधौ समाश्रयणीयाविति, अवलोकवासिन्योऽष्टी नन्दनवने योजनपश्चशतिककूटवासिन्यः अन्याश्च सर्वा अपि रुचकसत्ककूटेषु योजनसहनोचेषु मूले सहस्रयोजनवितारेषु शिरसि पञ्चशतविस्तारेषु वसन्ति, उक्कं षट्पश्वाशदिकुमारीकृत्यमिति । अथेन्द्रकृत्यावसर:तेणं कालेणं तेणं समएणं सके णाम देविंद देवराया वजपाणी पुरंदरे सयके सहस्सक्खे मघवं पागसासणे दाहिणवलोकाहिवई बत्तीसविमाणावाससयसहस्साहिबई एरावणवाहणे सुरिंदे भरयंबरवस्थधरे आलयमालमन्डे नवहेमचारुचित्तपंचलकुण्डलविलिहिलमाणगंडे भासुरबोंदी पलम्बवणमाले महितीए महज्जुईए महाबले महायसे महाभागे महासोक्से मोहम्मे कप्पे सोहम्मबर्दिसए विमाणे सभाए मुहम्माए सकसि सीहासणंसि से पं तत्थ बत्तीसाए बिमाणावाससयसाहस्सीर्ण चउरासीए सामाणिअसाइस्सीणं तायतीसाए तायत्तीसगाणं च लोगपालाणं भट्टण्हं भग्गमहिसीणं सपरिवाराणं विहं परिसाणं सचण्हं अणिआणं सत्तहं मणिमाहिबईणं परहं पचरासीणं आयरक्खदेवसाइस्सीणं अनसिं च बहूर्ण सोहम्मकप्पवासीणं वेमाणियाणं देवाण व देवीण य माहेवचं पोरेवचं सामित्तं भट्टितं महत्तरगत्त्रं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयणगीयवाइयतंतीत दीप अनुक्रम [२१८-२२६] अथ जिन-जन्माभिषेक निमित्त इन्द्रस्य कृत्य वर्ण्यते ~ 792 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy