SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) (१८) वक्षस्कार [५], ---- ----...............----- मलं [११४] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११४] गाथा: श्रीजम्यू-1|| संहरन्ति, ततस्ते मध्यरुचकवास्तव्याश्चतस्रो दिकुमारीमहत्तरिकाः शरक-शरप्रतिकृतितीक्ष्णमुखमयुत्पादक काष्ठविशेष | ५वक्षस्कारे द्वीपशा- कुर्वन्ति, कृत्वा च तेनैव शरकेन सह अरणि-लोकप्रसिद्ध काष्ठविशेष घटयन्ति-संयोजयन्ति, घटयित्वा च शरके- रुचकवान्तिचन्द्री-|| नानिं मनन्ति, मथित्वा च अग्निं पातयन्ति, पातयित्वा च अग्निं सन्धुक्षन्ति-सन्दीपयन्ति, सन्धुक्ष्य च गोशीर्ष-1|| सिङ्घमायुया चिः || चन्दनकाष्ठानि प्रस्तावात् खण्डशः कृतानीति बोध्यं, यादृशैश्चन्दनकाष्ठरग्निरुद्दीपितः स्थात् तादृशानीतिभावः। त्सव: मू. ११४ ॥३९४॥॥|| प्रक्षिपन्ति, प्रक्षिप्य च अग्निमुज्वालयन्ति उज्ज्वाल्य च प्रदेशप्रमाणानि हवनोपयोगीनीन्धनानि समिधस्तद्वपाणि | काष्ठानि प्रक्षिपन्ति, पूर्वो हि काष्ठप्रक्षेपो युद्दीपनाय अयं च रक्षाकरणायेति विशेषः, प्रक्षिप्य च अग्निहोम |कुर्वन्ति, कृत्वा च भूते-भस्मनः कर्म-क्रिया तां कुर्वन्ति, येन प्रयोगेणेन्धनानि भस्मरूपाणि भवन्ति तथा कुर्वन्तीत्यर्थः,MS कृत्वा च जिनजनन्योः शाकिन्यादिदुष्टदेवताभ्यो दृग्दोषादिभ्यश्च रक्षाकरी पोहलिका बनन्ति, बढ़ा च नानामणिरलानां भक्ती-रचना तया विचित्रौ द्वौ पाषाणवृत्तगोलको पाषाणगोलकावित्यर्थः गृहन्ति गृहीत्वा च भगवतस्तीर्थकरस्य कर्णमूले टिट्टिआवेतीत्यनुकरणशब्दोऽयं तेन टिट्टिआति-परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वकं वादयन्तीत्यर्थः, । अनेन हि बाललीलावशादन्यत्र व्यासक्तं भगवन्तं वक्ष्यमाणाशीर्वचनश्रवणे पटुं कुर्वन्तीति भावः, तथा कृत्वा च भवतु ॥३९४॥ || भगवान् पर्वतायुः २ इत्याशीर्वचनं ददतीति, ततः-उक्तसकलकार्यकरणानन्तरं ता रुचकमध्यवास्तव्याश्चतस्रो दिकुमारीमहत्तरिका भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहाभिमुहन्ति गृहीत्वा च यत्रैव भगवतस्तीर्थकरस्य दीप अनुक्रम [२१८-२२६] ~ 791~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy