SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- -------- मूलं [११२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११२] 1% 81 ११२ गाथा श्रीजम्बू-18|| रुरुसरभचमरकुजरवणलयपउमलयभत्तिचित्ते खंभुग्गयवइरवेइआपरिगयाभिरामे विज्जाहरजमलजुअलजन्तजुत्ते विव वक्षस्कारे IN अधीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिभिसमाणे चक्खुल्लोअणलेसे सुहफासे सस्सिरीअरूवे घंटावलि-|| दिकुमायुन्तिचन्द्रीया इचिः अमहरमणहरसरे सुभे कंते दरिसणिजे निउणोविअमिसिमिसेंतमणिरयणघंटिआजालपरिक्खित्ते'ति, कियत्पर्यन्त-18| सवः सू. | मित्याह-यावद्योजनविस्तीर्णानि दिव्यानि यानाय-इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणि-वाहनरूपाणि | ॥३८॥1 विमानानि यानविमानानि विकुर्वत-वैक्रियशक्त्या सम्पादयत विकुर्वित्वा च एनामाज्ञप्तिं प्रत्यर्पयत, अथ यान विमा-11 |नवर्णकव्याख्या प्राग्वद् ज्ञेया, तोरणादिवर्णकेषु एतद्विशेषणगणस्य ब्याख्यातत्वात् , ततस्ते किं चकुरित्याह-'तए ण'-181 मित्यादि ततस्ते आभियोगिका देवा अनेकस्तम्भशतसन्निविष्टानि यावदाज्ञा प्रत्यर्णयन्ति, अर्थताः किं कुर्वन्तीत्याह-18 'तए णं ताओ'इत्यादि, ततस्ता अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः हद्वततुल्यायेकदेशदर्शनेन सम्पूर्ण आलापको ग्राह्यः, सचार्य-हडतुदृचित्तमाणदिआ पीअमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहिअया विअसिअ| वरकमलनयणा पचलिअवरकडगतडिअकेकरमउडकुण्डलहारविरायंतरइअवच्छा पालंबपलंबमाणघोलंतभूसणधरा ससं| भमं तुरिअंचवलं सीहासणाओ अब्भुडेन्ति २ चा पायपीढाओ पचोरुहन्ति २त्ता' इति प्रत्येक २ चतुर्भिः सामानिक|| सहीः चतसृभिक्ष महत्तरिकाभिर्यावदन्यै बहुभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृताः तानि दिव्यानि यानविमानान्यारो- हन्ति, आरोहणोत्तरकालं येन प्रकारेण सूतिकागृहमुपतिष्ठन्ते तथाऽऽह-'दुरहित्ता'इत्यादि, आरुह्य च सर्वेन्यो || दीप अनुक्रम [२१२-२१४] ~ 773~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy