SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- -------- मूलं [११२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११२] गाथा कत्वेन थे आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति, अथवा वानमन्तरशब्देनात्र वनानामन्तरेषु चरन्तीति योगिका-18 र्थसंश्रयणात् भवनपतयोऽपि वानमन्तरा इत्युच्यन्ते, उभयेषामपि प्रायो वनकूटादिषु विहरणशीलत्वादिति | सम्भाव्यते, तत्वं तु बहुश्रुतगम्यमिति सर्व सुस्थम् , आसां नामान्याह-'तंजहा' इत्यादि, तद्यथा-भोगकरेत्यादिरूपकमेतत् , कण्ठयं ॥ अथैतास्वेवं विहरन्तीषु सतीषु किं जातमित्याह-तए ण'मित्यादि, ततस्तासामधोलोकवास्तव्यानामष्टानां दिकुमारीणां महत्तरिकाणां प्रत्येकरमासनानि चलन्तीति, अर्थताः किं किमकाघुरित्याह-'तए ण'-18 मित्यादि, ततः-आसनप्रकम्पानन्तरं ता:-अधोलोकवास्तव्या अष्टौ दिकुमार्यों महत्तरिकाः प्रत्येकं २ आसनानि चलितानि पश्यन्ति दृष्ट्वा चावधि प्रयुञ्जन्ति प्रयुज्य च भगवन्तं तीर्थकरमवधिना आभोगयन्ति आभोग्य च अन्यमन्य शब्दयन्ति शब्दयित्वा च एवमवादिषुः, यदवादिषुस्तदाह-'उप्पण्णे इत्यादि, उत्पन्नः खलु भो! जम्बूद्वीपे द्वीपे || भगवांस्तीर्थकरः तज्जीतमेतत्-कल्प एपोऽतीतप्रत्युत्पन्नानागतानामधोलोकवास्तव्यानामष्टानां दिककुमारीमहत्तरिकाणांए भगवतो जन्ममहिमा कर्त्त, तद् गच्छामो वयमपि भगवतो जन्ममहिमा कुर्म इतिकृत्वा-धातूनामनेकार्थत्वानिश्चित्य मनसा एवं-अनन्तरोक्तं वदन्ति, उदित्वा च प्रत्येकं २ आभियोगिकान देवान् शब्दयन्ति, शब्दयित्वा च एवमवा-16 1 दिषुः, किमवादिपुरित्याह-खिप्पामेव'इत्यादि, भो देवानुप्रियाः! क्षिप्रमेव अनेकस्तम्भशतसन्निविष्टानि लीलास्थितशालभञ्जिकाकानीत्येवमनेन क्रमेण विमानवर्णको भणितव्यः, स चाय-'ईहामिगउसभतुरगणरमगरविहगवालगकिन्नर दीप अनुक्रम [२१२-२१४] श्रीजम्ब.५ ~772 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy