SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---- --------- मूलं [११०] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: JMR. प्रत सूत्रांक [११०] श्रीजम्बू द्वीपशान्तिचन्द्रीया पृत्तिः ॥३७६।। । a02012900rase [४वक्षस्कारे नीलबनिविर्णन सू. ११० गाथा: दक्षिणेणं पुरस्थिमिछलवणसमुहस्स पचस्थिमेणं पचत्थिमलवणसमुदस्स पुरथिमेणं एत्य णं जम्बुद्दीचे २ णीलवन्ते णाम वासहरपचए पण्णसे पाईणपडीणायए नदीणदाहिणविच्छिण्णे णिसहवत्तव्वया णीलबन्तस्स भाणिअव्या, णवरं जीवा दाहिणेणं घणु उत्तरेणं एत्य णं फेसरिदहो, पाहिणेणं सीआ महाणई पवूदा समाणी उत्तरकुर एजेमाणी २ जमगपव्यए णीळयन्तउत्तरकुरुचन्देरावतमालवन्तरहे अ दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भइसालवणं एजेमाणी २ मन्दर पव्वयं दोहिं जोभणेहिं असंपत्ता पुरत्याभिमुही आवचा समाणी महे मालवन्तवक्खारपब्वयं पालयिता मन्दरस्स पव्वयस्स पुरथिमेणं पुष्यविषहवास दुहा विभयमाणी २ एगमेगाओ चावहिविजयाओ मट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पचर्हि सलिलासयसहस्सेहिं बत्तीसाए अ सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगई बालहत्ता पुरथिमेण सणसमुरं समप्पेइ, अवसिद्ध तं वत्ति । एवं णारिकतावि उत्तराभिमुही अव्वा, वरमिमं णाणसं गम्भावइवटवेअपव्ययं जोमणेणं असंपत्ता पचल्याभिमुही आवत्ता समाणी अवसिद्ध तं चेव पवहे अ मुहे अ जहा हरिकन्तासलिला इति । णीलवन्ते णं भन्ते ! बासहरपब्बए कइ कूड़ा पण्णत्ता, गोभमा! नव कूडा पं०, तंजहा-सिद्धाययणको० सिद्धेणीले २ पुग्यविदेहे । सीआ यस कित्ति ५ णारी अ६।अवरविदेहे ७ रम्मगकूड़े ८ अवसणे चेव ॥१॥ सब्वे एए कूडा पञ्चसइया रायहाणीउ (उत्तरेणं । से केजडेणं भन्ते । एवं बुधइ-गीलवन्ते वासहरपब्बए २१, गोभमा! णीले गीलोभासे णीलवन्ते म इत्य देवे महिदीए जाब परिवसइ सम्ववेरुलिआमए, णीलवन्ते जाव णिचेति (सूत्र ११०) दीप अनुक्रम 209 [२०६ ॥३७६॥ -२०८] ~ 755~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy