SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१०९] + गाथा: दीप अनुक्रम [२०२ -२०५] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [४] मूलं [ १०९ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१८] उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः कार्योपचारादस्त इति ११, तथा सूर्या उपलक्षणमेतत्तेन चन्द्रादयश्च प्रदक्षिणमावर्त्तन्ति यस्य स सूर्यावर्त्तः १२, तथा सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च समन्ताद् भ्रमणशीलैरात्रियते स्म - वेष्टयते स्मेति सूर्यावरणः 'कृद्बहुल' (श्रीसिद्ध० ६-१-११५१-२) मिति वचनात् कर्मण्यनट्प्रत्ययः ११, इतिशब्दो नामसमाप्तौ चः समुच्चये, तथा उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात्, समवायाङ्गे तु उत्तर इति पाठः, तत्र उत्तरतः - उत्तरदिग्वत्त सर्वेभ्यो भरतादिवर्षेभ्य इति यदाह – “सर्वेषामुत्तरो मेरु” रिति, ननु भरतादिभ्यः उत्तरदिग्वर्त्तित्वं जम्बूद्वीपपट्टादौ विलो | कनेन सुज्ञेयं ऐरावतादिभ्यः कथमुत्तरदिग्वर्त्तित्वं ?, उच्यते, यत्क्षेत्रीयाणां यस्यां दिशि सूर्योदयः तत्क्षेत्रीयाणां सा पूर्वेति सर्वेषां सम्प्रदायः, तेन तदनुसारेण तत्तत्क्षेत्रेषु पूर्वादिदिग्व्यवहारं जम्बूद्वीपपट्टादी गुरुहस्तकलातः परिभा व्यैरावतादिभ्योऽप्यस्योत्तरदिग्वर्त्तित्वमवसेयं १४, चः समुच्चये, दिशामादिः -प्रभवो दिगादिः, तथाहि - रुचकाद्दिशां विदिशां च प्रभवो रुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्त्ती ततो मेरुरपि दिगादिरित्युच्यते १५, तथाऽवतंसः - शेखरः गिरीणां श्रेष्ठ इत्यर्थः १६, चः पूर्ववत्, अस्यैवार्थस्य निगमनमाह - इति पोडशः ।। अथ यदुक्तं- पोडशसु नामसु मन्दरेति मुख्यं नाम तन्निदानं पिपृच्छिपुराह-'से केणट्टेण'मित्यादि, व्यक्तम् ॥ उक्ता महाविदेहाः अथ तत्परतोवर्त्तिनं नीलवन्तं नाम गिरिं पिपृच्छिपुराह— कहिणं भन्ते ! जम्बुडीचे दीवेणीलवन्ते णामं वासहरपव्वए पण ते ?, गोयमा ! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स १०५ ~754~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy