SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१०७] दीप अनुक्रम [२००] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [४], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥३७२ ॥ पापडीच्या जव तं चैव पमाणं सव्वतवणिज्नई अच्छा उत्तरदाद्दिणं एत्थ णं दुवे सीहासणा पण्णत्ता, तत्य णं जे से दाहिणिल्ले सीहासणे तस्थ णं बहूहिं भवण० पम्हाइआ तित्ययरा अहिसिबन्ति तत्थ णं जे से उत्तरिले सीहासणे तत्य णं बहूहिं भवण जाव बप्पा आतित्थयरा अहिसिसंति, कहि णं भन्ते ! पण्डरावणे रत्तकंबलसिला णामं सिला पण्णत्ता ? गोअमा! मंदरचूलिआए उत्तरेणं पंडगवणउत्तर चरिमंते एत्थ णं पंडगबणे रक्तकंबलसिला णामं सिला पण्णत्ता, पाईणपडीणायया उदी - दाहिणविच्छिष्णा सव्वत वणिजमई अच्छा जाब मज्झदेसभाए सीहासणं, सत्य णं बहूहिं भवणव जाव देवेहिं देवीहि अ एरायगा तिव्यवरा अहिसियन्ति (सूत्रं १०७ ) पण्डकवने भदन्त ! कति अभिषेकाय - जिनजन्मस्त्रात्राय शिलाः अभिषेकशिलाः प्रज्ञप्ताः १, गौतम ! चतस्रोऽभिषेक| शिलाः प्रज्ञताः, तद्यथा- पाण्डुशिला १ पाण्डुकम्बलशिला २ रक्तशिला ३ रक्तकम्बलशिला ४ अन्यत्र तु पाण्डुकम्बला १ अतिपाण्डुकम्बला २ रक्तकम्बला ३ अतिरक्तकम्बलेति ४ नामान्तराणीति । सम्प्रति प्रथमायाः स्थानं पृच्छति - 'कहि ण' मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे मन्दरचूलिकायाः पूर्वतः पण्डकवनपूर्वपर्यन्ते पाण्डुशिला नाम शिला प्रज्ञता, | उत्तरतो दक्षिणतश्चायता पूर्वतोऽपरतश्च विस्तृता अर्द्धचन्द्रसंस्थानसंस्थिता पञ्चयोजनशतान्यायामेन - मुखविभागेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन-मध्यभागेन, अर्द्धचन्द्राकारक्षेत्राणामेवमेव परमव्याससम्भवात्, अत एवास्याः परमव्यासः शरत्वेन लम्बो जीवात्वेन परिक्षेपो धनुः पृष्ठत्वेन तत्करणरीत्या आनेतव्या, तथा चत्वारि योजनानि वाह अथ पण्डकवने जिनजन्माभिषेकशिलायाः वर्णनं क्रियते Fur Free Cy ~ 747 ~ ४वक्षस्कारे अभिषेकशिलाः स्. १०७ ॥ ३७२ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy