SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१०७] दीप अनुक्रम [२००] "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः) - वक्षस्कार [४], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित .... .. आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः प्रण्डुकंक्लसिला २ रसिला ३ रक्तकम्बलसिलेति ४ । कहि भन्ते! पण्डमवणे मण्डसिलामानं सिला पक्का १, गोमा ! मन्दस्कुलिआए पुरत्थिमेणं पंडगवणपुर स्थिमपेरंते, एत्थ णं पंहगवणे पंडुसिला णामं सिला पण्णत्ता उत्तरदाहिणावया पाईणपढीभविच्छिण्णा अचन्दसंठाणसंटिआ पंचजोअमसयाई आयामेणं अद्धारबाई जोअणसयाई क्खिम्भेणं चत्तारि जोजनाएं बाइलेणं सबकणगामई अच्छा बेइआवणसंडेयं सव्वओ समन्ता संपरिक्खिता वण्णओ, तीसे णं पण्डुसिलाए चरिचिचारि तिसोवाणपरुिवगा पण्णत्ता जाव तोरणा वण्णओ, तीसे णं पण्डुसिलाए उपि बहुसमरमणि भूमिभागे पण्णत्ते जाव देवा आसयन्ति, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता पथ्य धणुसयाई श्रायामविक्सम्भेणं अद्धाइज्वाइं घणुसयाई बाइलेणं सीहासणवण्णओ भाणिअब्वो विजयदुसवज्जोत्ति । तत्थ णं जे से उत्तरिले सीहासणे तत्थ णं बहूहिं भवणत्रवाणमन्तरजोइसिनेमाणिएहिं देवेहिं देवीहि अ कच्छाइआ तित्थयरा अभिसिञ्चन्ति तत्थ णं जे से दाहिणि सीहास तत्थ णं बहूहिं भवण जाव वेमाणिएहिं देवेहिं देवीहि अ वच्छाईआ तित्ययरा अभिसिञ्चन्ति । कहि णं ते! पण्डंगवणे पण्डुकंबलासिटाणामं सिला पण्णत्ता ?, गोक्षमा! मन्दरचूलिआए दक्खिमेणं पण्डगवणदाहिणपेरंते, एत्थ पंगवणे पंडुकंवलसिलाणामं सिला पण्णत्ता, पाईणपडीणायया उत्तरवाहिणविच्कृिण्णा एवं तं चैव पमाणं तवया य भाणिअब जाब तस्स णं बहुतमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीहासणे ५० तं चैव सीहासणप्यमाणं ar णं महिं भवण जाव भारहगा विश्वयरा अहिसिचन्ति कहि णं भन्ते! पण्डगवणे रतसिला णामं सिला प० १, सो० ! अन्दर चूलिआए पश्ञ्चत्थिमेणं पण्डगवणपञ्चत्थिमपेरते, एत्थ में पावणे रक्तसिला णामं सिला पण्णत्ता उत्तरदाहिणायया F Ervale & Puna e Oly ~ 746 ~ janntraryarg
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy