SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१०२] गाथा: दीप अनुक्रम [tcb -१९३] वक्षस्कार [४] मुनि दीपरत्नसागरेण संकलित ... श्रीजम्बूद्वीपचान्तिचन्द्री - या वृचिः ।।३५९॥ "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः) अथ मेरुपर्वत-वर्णनं आरभ्यते - मूलं [१०२] + गाथा: ....आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः .......... धर्मस्य द्वयोः कूटयोः साधारण्येनान्यतरानिश्चयेन झटिति नामव्यवहारानुपपत्तेरिति । सम्प्रति महाविदेहवर्षस्य पूर्वापरविभागकारिणं मेरुं पृच्छन्नाह- कहि णं भन्ते ! जम्बुद्दीवे २ महाविदेहे वासे मन्दरे णामं पचए पण्णत्ते ?, गोअमा ! उत्तरकुराए दक्खिणेणं देवकुराए उत्तरेणं पुत्रविदेहस्स वासस्स पञ्चत्थिमेणं अवरविदेहस्स वासस्स पुरत्थिमेणं जम्बुद्दीवस्स बहुमज्सदसभाए एत्थ णं जम्बुद्दीवे दीवे मन्दरेणानं पवर पण्णत्ते, णवणउतिजोअणसहस्साई उद्धं उच्चत्तेनं एवं जोअणसहस्सं उब्वेहेणं मूले दसजोअणसहस्साई णवई च जोशणाई दस य एगारसभाए जो अणस्स विक्खम्भेणं, घरणिअले इस जोअणसहस्साई विक्सम्भेणं तयणन्तरं च णं मायाए २ परिहायमाणे रायमाणे उवरितले एवं जोअणसहस्सं विक्खंभेणं मूले एकतीसं जोभणसहस्साइं णव य दसुत्तरे जोअणसए तिष्णि अ एगारसभाए जोअणस्स परिक्खेवेणं धरणिअले एकतीसं जोअणसहस्साई छच्च तेवीसे जोअणसए परिक्खेवेणं उपरितले तिष्णि जोअणसहस्सा एगं च बाब जोअणसयं किंचिविसेसाहिअं परिक्खेवेणं मूले विच्छिष्णे मध्ये संखित्ते उवरिं तणुए गोपुच्छसंठाणसंठिए सबरयणामए अच्छे सहेति । से णं एगाए पडमबरबेइआए एगेण य वणसंडेणं सव्वओ समन्ता संपरिक्खित्ते वणओति, मन्दरे णं भन्ते ! पञ्चए कइ वणा पं० १, गो० ! चत्तारि वणा पं० तं०- भद्दसालवणे १ णन्दणवणे २ सोमणसवणे ३ पंडगवणे ४, कहि णं भन्ते ! मन्दरे पब्वए भद्दसालवणे णामं वणे पं० १, गोजमा ! धरणिअले एत्थ णं मन्दरे पब्वए भद्दसालवणे णामं वणे पण्णत्ते पाईणपडीवायए उड़ीणदाहिणविच्छिण्णे सोमणस विज्जुप्पहगंधमायणमालवंतेहिं वक्खारपव्वएहिं सीओसीओओहि अ महाईहिं अट्टभागपविभत्ते मन्दरस्स पव्वयस्स पुरस्थिमपचत्थिमेणं बावीस बावीसं जोअणसहस्साई आयामेणं उत्तरदाहिणे Fale & Pune Cy ~ 721 ~ कारे मेरुपर्वतः ख. १०३ ॥ ३५९ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy