SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- -------- मूलं [१०२] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१०२] गाथा: इत्यादि, सम्प्रत्यनुक्तपूर्व पाश्चात्यविभागयगतान्तरनदीसंग्रहमाह--'सीओआइत्यादि, मालवल, नवरं उत्सरिलवि| जयाण' इति औत्तराहविजयानां, "अंतरान्ति अन्तरनद्यः 'त लुग्वा' (श्रीसिद्ध० अ० ३ पा०२ सू.१०८) | इत्यनेन उत्तरपदलोपः, यत्तु पूर्वविभागे विजयादिसंग्रहः प्राच्यविभागद्वयेऽन्तरनदीसंग्रहश्च नोकस्तत्र सूत्रकाराणां प्रवृत्तिविचित्र्यं हेतुर्व्यवच्छिन्नसूत्रता वेति । अत्र सरलवक्षस्कारकूटेषु नामव्यवस्थोपायमाह-'इत्य परिवाडीए 18| इत्यादि, अत्र परिपाव्या अर्थाद्वक्षस्कारानुपूा द्वौ द्वौ कटौ विजयसदृशनामको भणिसव्यौ, भय भावः-प्रतिवमस्कार। चत्वारि २ कूटानि, तत्रायद्वयं नियस, तच्च सूचकार एव व्यक्तीकरिष्यतीति, अपरं च यमनियतं तत्र यो यो पक्षस्का-18 रगिरियौँ यो विजयौ विभजति तन्मध्ये यो यः पाश्चात्यो विजयस्तशामक तस्मिन् वक्षस्कारे तृतीय कूट, यो यचाप्रिमो || 18| विजयस्तन्नामकं चतुर्थ कूट, द्वौ द्वौ चावस्थितौ कूटौ, तद्यथा-एक सिद्धायतनकूटं द्वितीयं पर्वतसदृशनामकं कूट, 18| वक्षस्कारसदृशनामकमित्यर्थः, कस्मिन्नपि वक्षस्कार इमे. नाझी न ब्यभिचरत इत्यवस्थिती, बनु सिद्धायतनकूटमव-18 18| स्थितमिति युक्तं, पर्वतसदृग्नामकं तु भिन्न वक्षस्कारनामानुयायित्वेन कथमवस्थितमिति, उच्यते, पतसहग्नाम-13 | कत्वेन धर्मेणास्यावस्थित्तस्वं, एतादृशधर्मस्य सर्वेष्वपि वक्षस्कारद्वितीयकूटेषु अव्यभिचारात्, न च तर्हि अपरकूट-18 18यस्य विजयसमनामकरवेन धर्मेणावस्थितत्वं भक्तु, उत्कधर्मस्य सर्वत्राव्यभिचारात इति वाच्यम्, विजयसमनामकस्य | दीप अनुक्रम [१८७-१९३] ~720~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy