SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ------ --------- मूलं [१००-१०१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१००-१०१] गाथा: पृथुत्य विषयकावाक्षेपपरिहारी तथैव वाथ्यौ, नवस्मष्टमतो दक्षिणतः इदं निषधासममित्यर्थः, हरिकारकूट उत्तरतो । नीबदासवं, अस्य राजधामी यथैव दक्षिणेन चमरचञ्चा राजधानी तथैव ज्ञेया, कनकसौवस्तिककूष्टकोरिणामला-181 हके विकुमायौँ वे देवते, अवंशिष्टेषु विद्युत्मभादिषु कूटेषु कूटसदृशनामानो देवा देच्यश्च सजधान्यो दक्षिणेन, यद्य-81 प्युत्तरकुरुषक्षस्कारयोर्यथायोग सिद्धहरिस्सहकूटवर्जकूटाधिपराजधान्यो अथाक्रमं वायव्यामैशान्यों च भागनिहिता-181 स्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रममाग्नेय्या नैर्ऋत्यां च वक्तुमुचितास्तथापि प्रस्तुतसूत्रसम्बन्धियावदादशेषु पूज्यश्रीमलयगिरिकृतक्षेत्रपिचारवृत्ती च तथादर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेनेत्यलेखि । अथास्य नामनिमित्तं पिपृच्छिषुराह-से केण?ण' मित्यादि, उत्तरसूत्रे विद्युत्प्रभो वक्षस्कारपर्वतो विद्युदिव रक्तस्वर्णमयत्वात् सर्वतः समन्तादधमासते द्रष्ट्रणां चक्षुषि प्रतिभाति यदयं विद्युत्प्रकाश इति, पतदेव दृढयति-भास्वरत्वादासन्नं वस्तु द्योतयति, स्वयं च प्रभासते-शोभते, तेन विद्युदिव प्रभातीति विद्युत्मभः, विद्युत्मभश्चात्र देवः परिवसति तेन विद्युत्प्रभः, शेष प्राग्वत् ॥ अथ महाविदेहस्य दाक्षिणात्यपश्चिमनामानं तृतीय विभाग वक्तुं तद्गतविजयादीनाह-- एवं पाहे विजए अस्सपुरा रायहाणी अंकावई मयखारपब्वए १, सुपम्हे विजए सीहपुरा सबहाणी खीसेका माहगाई २, मक्षपम्हे विजए महापुरा रायहाणी पम्हादई वक्खारपब्वए ३, पम्हगाबई विजए विजयपुस रायहाणी सीअसोआ महाणई ४, संखे निजए अबराइआ दीप अनुक्रम [१८३ -१८६] अथ महाविदेहस्य वर्णने तृतियम् विदेह-विभाग वर्ण्यते ~716~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy