SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------- --------- मूलं [९६] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [९६] गाथा: संचया रायहाणीति ८, एवं जह चेव सीआए महाणईए उत्तरं पास तह व दक्खि णिलं भाणिअव्वं, दाहिणिलसीआमुहब- 1 श्रीजम्बू वक्षस्कारे 18 विदेहद्विद्वीपशाणाइ, इमे वक्खारकूटा तक-तिउडे १ वेसमणकूडे २ अंजणे ३ मायंजणे ४, [ गईउ तत्तजला १ मत्तजला २ उम्मत्तजला 18 वीयभागः न्तिचन्द्री- ३, विजया तं०-बकछे सुबच्छे महावच्छे चउत्थे वच्छगावई । रम्मे रम्मए चेव, रमणिज्जे मंगलावई ॥१॥ रायहाणीओ, सू.९६ या चिः जहा-सुसीमा कुण्डला चेन, अवराइअ पहंकरा। अंकावई पम्हावई सुभा रयणसंचया ॥२॥ बच्छस्स विजयस्स णिसहे ॥३५२॥ दाहिणेणं सीमा उत्तरेणं वाहिणिलसीवामुहवणे पुरथिमेणं तिउडे पञ्चत्थिमेणं सुसीमा रायहाणी पमाणं तं वेति, वच्छाणंतर तिउडे तओ सुवच्छे विजए एएणं कमेणं तत्तजला णई महावच्छे विजए वेसमणकूडे वक्खारपब्वए वच्छावई विजए मत्तजला गई रम्मे विजए अंजणे वक्खारपव्वए रम्मए विजए उम्मत्तजला णई रमणिज्जे विजए मायंजणे वक्खारपव्वए मंगलावई विजए (सूत्र९६) 'कहि ण'मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे शीतामहानद्या दाक्षिणात्य शीतामुखवनं शीतानि-18 पधमध्यवतीत्यर्थः अतिदेशसूत्रत्वेनोत्तरसूत्रं स्वयं भाव्यं, परं वच्छस्य विजयस्य-विदेहद्वितीयभागाधविजयस्य पूर्वत ।। इति । अथ द्वितीये महाविदेहविभागे विजयादिव्यवस्थामाह-'कहि ण'मित्यादि, प्रश्नः सुलभः, उचरसूत्रे निषधस्य || | वर्षधरपर्वतस्योत्तरस्यां शीताया महानद्या दक्षिणस्यां दाक्षिणात्यस्य शीतामुखवनस्य पश्चिमतः त्रिकूटस्य वक्षस्कारपर्व- ॥३५२॥ तस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे महाविदेहे वर्षे वत्सो विजयः प्रज्ञप्तः, सुसीमा राजधानी विजयविभाजकब त्रिकटनामा वक्षस्कारपर्वतः १ सुवच्छो विजयः कुण्डला राजधानी ततजलाऽन्तरनदी २ महावस्सो विजया अपराजिता दीप अनुक्रम [१७४-१७७] Jinni ~ 707~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy