SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [९५] + गाथा: दीप अनुक्रम [१७१ -१७३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [४], मूलं [९५] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः Ekemiini ग्राहावतीवक्तव्यता ज्ञेया यावदुभयोः पार्श्वयोर्द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनखण्डाभ्या च सम्परिक्षिता वर्णकश्चेति । अथ द्वितीयं विदेहविभागं निर्देष्टुमाह- कहि णं भन्ते ! जम्बुद्दीवे दीने महाविदेहे वासे सीआए महाणईए दाहिणिल्ले सीयामुहवणे णामं बणे पण्णचे ?, एवं जह चैव उत्तर सीआमुहवणं तह चेव दाहिणंपि भाणिअव्वं, णवरं णिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महाणईए दाहिणेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं वच्छस्स विजयस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे सीआए महाणईए दाहिजिल्ले सीआमुहवणे णामं बणे पं० उत्तरदाहिणायए तहेव सव्वं वरं णिसवासहरपव्बयंतेणं एगमेगूणवीसभागं जोअणस्स विक्सम्भेणं किण्हे किण्दोभासे जाब महया गन्धद्धाणिं मुअंते जाब आसयन्ति उभओ पासिं दोहिं परमवरवेइञ्चाहिं वणव्व ओ इति । कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे वच्छे णामं विजए पण्णत्ते !, गोअमा ! णिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महाणईए दाहिणेणं दाहिणिहस्स सीआमुहवणस्स पञ्चत्थिमेणं तिउहस्स वक्खारपञ्चयस्स पुरत्थिमेणं एत्य णं जम्बुद्दीवे दीने महाविदेहे वासे वच्छे णामं विजय पण्णत्ते तं चैव पमाणं सुसीमा रायहाणी १, तिउडे वक्खारपब्वए सुवच्छे विजए कुण्डला रायहाणी २, तत्तजला गई महावच्छे विजए अपराजिआ रायहाणी ३, बेसमणकूडे वक्खारपव्वए बच्छावई विजए पभ्रंकरा रायहाणी ४, मत्तजला गई रम्मे विजय अंकावई रायहाणी ५, अंजणे वक्खारपन्नए रम्भगे विजय पहावई, रायहाणी ६, उम्मतजला महाणई रमणिकले विजए सुभा रायहाणी ७, मायंजणे वक्खारपन्चए मंगळावई विजए रय अथ महाविदेहस्य वर्णने द्वितियम् विदेह विभाग वर्ण्यते Fur Fate &PO ~706~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy