SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------- --------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक seceseseय [८८] गाथा: तावद् वक्तव्यं यावत् बहवः सहस्रपत्रहस्तकाः सर्वरक्षमया इत्यादि । सुधर्मसभातः परं किमस्तीस्थाहतासि ॥'-1 मित्यादि, तयोः सुधर्मसभयोरुत्तरपूर्वस्यां दिशि द्वे सिद्धायतने प्रज्ञप्ते इति शेष:, प्रतिसभमेकैकसद्भावादिति, अत्र लाघवार्थमतिदेशमाह-एष एव-सुधर्मासभोक्त एव जिनगृहाणामपि गमः-पाठोऽवगन्तव्यः, स चायम्-'तेणं सिद्धाययणा अद्धतेरसजोषणाई आयामेणं छस्सकोसाई विक्खम्भेणं णव जोषणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठा' | इत्यादि, यथा सुधर्मायास्त्रीणि पूर्वदक्षिणोत्तरवर्तीनि द्वाराणि तेषां पुरतो मुखमण्डपाः तेषां च पुरतः प्रेक्षामण्डपाः || तेषां पुरतः स्तूपाः तेषां पुरतश्चैत्यवृक्षाः तेषां पुरतो महेन्द्रध्वजाः तेषां पुरतो नन्दापुष्करिण्य उक्तास्तदनु सभायां 8 षड् मनोगुलिकासहस्राणि पडू गोमानसीसहस्राण्युक्तानि एवमनेनैव क्रमेण सर्व वाच्यम् , अत्र च सुधर्मातो यो विशे-18 | पस्तमाह-'णवरं इमणाणसं'इत्यादि व्यक्तम् , अथ सुधर्मासभोक्तमेव समाचतुष्केऽतिदिशमाह-एवं अवसेसाणवि इत्यादि, एवं सुधर्मान्यायेन अवशिष्टानामुपपातसभादीनां वर्णनं ज्ञेयं, कियत्पर्यन्तमित्याह-यावदुपपातसभायांउत्पित्सुदेवोत्पत्त्युपलक्षितसभायां शयनीयं वर्णनीयं तच्च प्राग्वत्,तथा ह्रदश्च वक्तव्यो नन्दापुष्करिणीमानः,स चोत्पन्नदेवस्य । शुचित्वजलक्रीडादिहेतुः, ततोऽभिषेकसभायां-अमिनवोत्पन्नदेवाभिषेकमहोत्सवस्थानभूतायां बहु आभिषेक्यं-अभि-81 |पेकयोग्यं माण्ड वाच्यं, तथा अलङ्कारसभायां-अभिषिक्तसुरभूषणपरिधानस्थानरूपायां सुबहु अलङ्कारिकभाण्डं-अलकारयोग्यं भाण्डं तिष्ठति, व्यवसायसभयो:-अलंकृतसुरशुभाध्यवसायानुचिन्तनस्थानरूपयोः पुस्तकरने ततो बलिपीठे॥8॥ दीप अनुक्रम [१४३-१४५] ~658~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy