SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ आगम "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) (१८) वक्षस्कार [४], ---------- ----------------------- मूल [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक वर्णन [८८] गाथा: श्रीजम्बू- समये हि गीः ॥१०॥ सा चैवम्--दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यों तु ते सर्वेऽपीशा-18 वक्षस्कारे द्वीपशा- नेन्द्रस्य सत्तया ॥११॥ पूर्वस्यामपरस्यां च, वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च, स्युः सौधर्मसुरेशितुः यमकृपर्वत त्रिचन्द्री R॥१२॥ पूर्वापरदिशोरयस्राश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेर , अद्धो ईशानचक्रिणः ॥ १३ ॥ सनस्कुमारमा-19 या इतिः । हेन्द्रेऽप्येष एव भवेत् क्रमः । वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः ॥१४॥ इत्थं व्यवस्थया चेतःस्वास्थ्य- ८ ॥३२॥ मास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरी, जज्ञाते तो सुरेश्वरौ ॥१५॥” इति अथ प्रकृतं प्रस्तूयते-'माणक्गस्स'इत्यादि, माणवकस्य चैत्यस्तम्भस्य पूर्वेण-पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहासने सपरिवारे स्तः, यमकदेवयोः प्रत्येकमेकैकसद्भावात् , तस्मादेव पश्चिमायां दिशि शयनीये वर्णकश्च तदीयः श्रीदेवीवर्णनाधिकारे उक्तः, शयनी ययोरुत्तरपूर्वस्यां दिशि क्षुल्लकमहेन्द्रध्वजौ स्तः, तौ च मानतो महेन्द्रध्वजप्रमाणौ, सार्द्धसप्तयोजनप्रमाणावुद्ध-18 18वेनार्द्धक्रोशमुद्वेधेन-बाहल्याभ्यामित्यर्थः, ननु यदीमौ प्रागुक्तमहेन्द्रध्वजतुल्यौ तवा किमिमी क्षुल्लकेन विशे-18|| 18 पितौ ?, उच्यते, मणिपीठिकाविहीनी, अत एवं क्षुल्लौ, कोऽर्थः -द्वियोजनप्रमाणमणिपीठिकोपरिस्थितस्वेन पूर्व 181 18|महान्तो महेन्द्रध्वजास्तदपेक्षया इमौ च धुलावित्यर्थीदागतमिति, तयोः क्षुलमहेन्द्रध्वजयोरेकैकराजथानी-18| ॥३२७॥ 18 सम्बन्धिनोरपरेण पश्चिमायां घोपालो नाम प्रहरणक्रोशः-प्रहरणभाण्डागारं, तत्र पनि परिषरक्षप्रमुखाणि 181 यावत्पदात् पहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, 'सुहम्माण'मित्यादि, सुधर्मयोरुपर्यधाष्टमङ्गलकानि इत्यादि |8|| दीप अनुक्रम [१४३-१४५] Jitennilin २ tners ~657~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy