SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [८] गाथा: दीप अनुक्रम [१४३-१४५] "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः) - वक्षस्कार [४], मुनि दीपरत्नसागरेण संकलित .... मूलं [८८] + गाथा: *➖➖➖➖➖➖➖➖➖ .... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः अद्धत्तेरसजोभणारं आयामेणं छस्सकोसाई जोअणाई विक्खम्भेणं साइरेगाई दो जोभणाई उद्धं उच्चतेणं जाव दारा भूमिभागा यत्ति, पेच्छापरमंडवाणं तं चैव पमाणं भूमिभागो मणिपेढिआओत्ति, ताओ णं मणिपेढिआओ जोअणं आयामविक्सम्भेणं अद्धजोअणं वाहणं सव्वमणिमईआ सीहासणा भाणिभब्बा, तेसि णं पेच्छाघरमंडवाणं पुरओ मणिपेढिआओ पण्णत्ताओ, ताओ णं मणिपेढिआओ दो जोभणाई आयाम विक्खम्भेणं जोअणं वाहणं सव्वमणिमईओ, तासि णं उपिं पत्ते २ तओ थूभा, ते णं धूभा दो जोभणाई उद्धं उचणं दो जोअणाई आवामविक्खम्भेणं सेआ संखतल जाव अट्ठट्ठमंगलया, तेसि णं धूभाणं चउद्दिसिं चत्तारि मणिपेडिआओ पण्णत्ताओ, ताओ णं मणिपेडिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं बाहेणं, जिणपडिमाओ वत्तवाओ, चेइअरुक्खाणं मणिपेडिआओ दो जोभणारं आयामविक्खम्भेणं जोअणं बाइलेणं चेइअरुक्खवण्णओत्ति, तेसि णं - चेइअरुक्खाणं पुरओ ताओ मणिपेढिआओ पण्णत्ताओ, ताओ णं मणिपेढिआओ जोयणं आयामचिक्खम्भेणं अद्धजोखणं पाहणं, तासि णं उपि पत्ते २ महिंदझया पण्णत्ता, ते णं अद्धट्टमाई जोअणाई उद्धं उच्चत्तेणं अद्धकोसं उब्वेणं अद्धको बाइलेणं ब्रह्मरामयवट्ट वष्णओ बेद्दआवणसंड तिसोवाणतोरणा य भाणिअव्वा, तासि णं सभाणं सुहम्माणं छषमणोगुलिआसाहस्सीओ पण्णचाओ, संजहा-पुरत्थि मेणं दो साहस्सीओ पण्णत्ताओ पचत्थिमेणं दो साहस्सीओ दक्खिणेणं एगा साहूस्सी उत्तरेणं एगा जाव दामा चितित्ति, एवं गोमाणसिभाओ, णवरं धूवघडिआओत्ति, तासि णं सुहम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, मणिपेढि दो जोअणाई आयामविक्खम्भेणं जोभणं बाइलेणं, तासि णं मणिपेढिभाणं उप्पि माणवर चेनखम्भे महिदन्यप्पमाणे उवरिं छकोसे ओगाहिचा देठा छकोसे वज्जित्ता जिणसकहाओ पण्णत्ताओति, माणवगस्स पुब्वेणं सीहांसणा सप Fale & Pune Cy ~638~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy