SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---------- --------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत ४वक्षस्कार सूत्रांक [८८] श्रीजम्मूद्वीपशा न्तिचन्द्रीया चिः ॥३१७॥ यमपर्वत वर्णनं सू.८८ गाथा: सहस्साई आयामेणं पञ्च जोमणसयाई 'विक्खम्भेणं पत्ते २ पागारपरिक्सित्ता किण्हा वणसण्डवण्णो भूमीओ पासायवडेंसगा य भाणिअब्बा, जमिगाणं रायहाणीणं अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते वण्णगोत्ति, तेसि णं बहुसमरमणिबाणं भूमिभागाणं बहुमक्सदेसभाए एत्थ ण दुवे उवयारियालयणा पण्णचा, बारस जोअणसयाई आयामविक्खम्भेणं तिष्णि जोमणसहस्साई सत्त य पञ्चाणउए जोअणसए परिक्खेवेणं अद्धकोसं च बाहलेणं सव्वजंवूणयामया अच्छा, पत्ते पत्ते पउमवरवेइआपरिक्खित्ता, पत्ते पत्ते वणसंडवण्णो भाणिअन्वो, तिसोवाणपडिरूवगा तोरणचउरिसिं भूमिभागा य भाणिभब्बत्ति, तस्स णं बहुमझदेसभाए एत्थ णं एगे पासायव.सए पण्णत्ते बावहिं जोअणाई अद्धजोअणं च उद्धं उच्चत्तेण इकतीसं जोअणाई कोसं च आयामविक्सम्मेण वणो उल्लोआ भूमिभागा सीहासणा सपरिवारा, एवं पासायपंतीओ ( एत्थ पढमापंती ते णं पासायवेडिंसगा) एकतीसं जोषणाई कोसं च उद्धं उच्चत्तेणं साइरेगाइं अद्धसोलसजोअणाई आयामविक्खम्भेणं बिइअपासायपंती ते णं पासायबरें. सया साइरेगाई अद्धसोलसजोषणाई उद्धं उच्चत्तेणं साइरेगाई अट्ठमाई जोअणाई आयाम विक्खम्भेणं तइमपासायपंती ते ण पासायवडेंसया साइरेगाई अट्ठमाई जोषणाई उद्धं उच्चत्तेणं साइरेगाई अहजोअणाई आयामविक्खम्भेण वण्णी सीहासणा सपरिवारा, तेसि गं मूलपासायवासियाणं उत्तरपुरच्छिमे दिसीभाए. एत्य णं जमगाणं देवाणं सहाओ मुहम्माओ पण्णत्ताओ, अद्धतेरस जोअणाई आयामेणं छस्सकोसाई जोअणाई चिक्खम्भेणं णव जोअणाई उद्धं उथत्तेणं अणेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासिणं सभाणं सुहम्माणं तिदिसि तओ दारा पण्णत्ता, ते णं दारा दो जोभणाई उद्धं उच्चत्तेणं जोअणं विक्सम्मेणं तावइअं चेव पवेसेणं, सेआ वण्णओ जाव वणमाला, तेसि णं दाराणं पुरओ पत्ते २ तओ मुहमंडवा पण्णचा, ते णं मुहमंडवा दीप अनुक्रम [१४३-१४५] eeseseseseseksee ३१७॥ Email ~637~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy