SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [८६-८७] दीप अनुक्रम [१४१ -१४२] श्रीजम्बूद्वीपचान्तिचन्द्री - या वृचिः ॥३१३॥ "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र - ७ (मूलं + वृत्तिः) वक्षस्कार [४], मूलं [८६-८७] मुनि दीपरत्नसागरेण संकलित ... ....आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः **********. Ebentine - गंधमायणे वक्खारपव्वर २१, गो० ! गंधमायणस्स णं वक्खारपब्वयस्स गंधे से जहा णामए कोडपुडाण वा जाब पीसिजमाणा वा उकिरिमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा जाव ओराला मणुष्णा जाव गंधा अभिणित्सवन्ति, भवे एआरूवे ?, णो णट्टे समट्टे, गंधमायणस्स णं इत्तो इतराए चैव जाव गंधे पण्णत्ते, से एएणद्वेणं गोअमा! एवं बुवइ गंधमायणे वक्खारपब्व २, गंधमायणे अ इत्य देवे महिद्धीए परिषसह, अदुत्तरं च णं सासए णामधिजे इति । (सूत्रं ८६) कहि णं भन्ते ! महाविदेहे चासे उत्तरकुरा णामं कुरा पं०, गो० ! मंदरस्स पव्वयरस उत्तरेणं नीलवन्तरस वासहरपव्वयस्स दक्खिणणं गन्धमायणस्स वक्रपथ्वयस्स पुरत्थिमेणं मालवन्तस्स वक्खा रपव्वयस्स पश्च्चत्थिमेणं एत्थ णं उत्तरकुरा णामं कुरा पण्णत्ता पाईणपडीणावया उदीर्णदाहिणविच्छिष्णा अद्धचंदसंठाणसंठिआ इक्कारस जोअणसहस्साइं अट्ठ व बायाले जोअणसए दोणि अ एगूणश्रीसभाए जोअणस्स विक्खम्भेणंति, तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्वयं पुट्ठा, तंजा - पुरथिमिलाए कोडीए पुरथिमि बक्सारपञ्चयं पुट्ठा एवं पचत्थिमिलाए जाव पथत्थिमिलं वक्खारपव्वयं पुट्ठा, तेवण्णं जोभणसहस्साई आयामेणन्ति, तीसे णं धणुं दाहिणेणं सहि जोअणसहस्साई बत्तारि अ अद्वारसे जोअणसए दुवालस व एगूणवी सभाए जोजणस्स परिक्लेवेणं, उत्तरकुराए णं भन्ते ! कुराए केरिसए आयारभावपडोआरे पण्णत्ते !, गोयमा ! बहुसमरमणिजे भूमिभागे पण्णत्ते, एवं पुब्ववणिभा जमेव सुसममुसमावत्तब्वया सच्चैव अब्बा जाब पउमगंधा १ मिअगंधा २ अममा ३ सहा ४ तेतली ५ सर्णिचारी ६ ( सूत्रं ८७) Fu Frale & Pinunate Cy ~ 629 ~ ४ वक्षस्कारे गन्धमादनः सू.८६ उत्तरकुरवः सू. ८७ ॥३१३॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy