SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---- -- मूलं [८६-८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [८६-८७] कहिणं भन्ते ! महाविदेश बासे गन्धमायणे णामं वक्खारपश्चए पण्णत्ते!, गोअमा। णीलवन्तस्स बासहरपथ्यवस्स दाहिणेणं मंदरस्स फवयस्स उत्तरपत्थिमेणं गंधिलाबइस्स विजयस्स पुरच्छिमेमं उत्तरकुराए पचत्यिमेणं एवणं महाविदेहे गाने गन्धमायणे णामं वक्खारपन्चए पण्णत्ते उत्तरदाहिणायए पाईणपढीणविच्छिपणे तीसं जोअणसहस्साई दुण्णि ब उत्तरे जोअबसर छच्च य एगूणवीसइभाए जोअणस्स आयामेणं णीलवंतवासहरपब्वयंतेणं चत्वारि जोअणसयाई उद्धं उच्चतेगं चचार माउअसयाई सव्वहणं पच जोमणसयाई विक्खम्भेणं तयणतरं च णं मायाए २ उस्सेहुबेहपरिवद्धीए परिवद्रमाणे २ विक्सम्भपरिहाणीए परिहायमाणे २ मंदरपवयंतेणं पञ्च जोअणसयाई उद्धं उच्चत्तेणं पञ्च गाउअसयाई उबेहेणं अंगुलस्स असंखिजइभागं विक्खम्भेणं पण्णत्ते गयदन्तसंठाणसंठिए सबस्यणामए अच्छे, उभजो पासिं दोहि पउमवरवेइआर्हि दोहि अ वणसंडेहि सबभो समन्ता संपरिक्खिसे, गन्धमायबास गं बक्खारसायस्स कपि बहुसमरमषिले भूमिभागे जाव आसयन्ति । गन्धमावणे णं वक्वारपाए कति कूड़ा षण्णता !, मो०! सत्त कूडा, तंजा सिहाययणकूडे १ गन्धमायणकूहे २ गंधिलाईकूडे ३ उत्तरकूरुकुठे ४ फलिहकूडे ५ कोहिमक्सकूढे ६ माणवकूडे ७ । काहि भ अन्ते! कंगाषणे वारपार सिद्धाययणकूल्हे णामं कूडे पन्चत्ते, मोअमा! मंदरस्स पथक्स्स उत्तरपस्चिमेणं गंधमायकूशस्त्र दाहियापुरस्थियेणं, एत्य णं धमायणे वक्खारपवए सिद्धाक्यणकडे णामं कूठे पण्णत्ते, जब चुहिमवन्वे सिद्धारमाकूडस्स अमायं तं व एएसिं सधेसि भाणिमन्वं, एवं चेन चियिसाहिं तिण्णि कहा भाणिमब्बा, चमत्वेत तिभस्स सतरपश्चस्थिमेणं पचमक्स वाहिणेणं, सेसा उ उत्तरदालियोणं, फलिहलोहिमक्स भोगकरभोगबईयो देक्यामो सेसेसु सरिसणामया देवा, मुवि पातम्यवासा ययहाजीओ विदिसासु, से केणटेणं भन्ते! एवं चुचाइ दीप eseseenes अनुक्रम [१४१-१४२] NElemanimal ~628~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy