SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---- मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७३] oer दीप अनुक्रम [१२८] जाव पासाईए जाव पडिरूवेत्ति, से णं एगाए परमवरवेइआए एगेण य वणसंडेणं सब्वओ समता संपरिक्सित्ते वेइावणसंडवण्णओ भाणिअव्योत्ति, तस्स णं पउमदहस्स चउदिसि चत्तारि तिसोवाणपहिरूवगा पण्णत्ता, वण्णावासो भाणिअन्वोत्ति । तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्ते २, तोरणा पण्णता, ते ण तोरणा जाणामणिमया, तस्स णं परमरहस्स बहुमझदेसभाए पाथं महं एगे पउमे पण्णत्ते, जोअणं आयामविक्खंभेणं अद्धजोअणं वाहल्लेणं दस जोअणाई उध्येहेणं यो कोसे असिए जलंताओ साइरेगाई दसजोषणाई सम्बम्मेणं पण्णत्ता, से गं एगाए जगईए सब्वमो समंता संपरिक्खिचे जम्बुद्दीवजगइप्पमाणा गवक्खकडएवि तह घेव पमाणेणंति, तस्स णं पउमस्स अयमेआरूवे वण्णाबासे पं०, तं०-वइरामवा मूला रिहामए कंदे वेरुलिआमए णाले वेरुलिआमयां वाहिरपत्ता जम्बूणयामया अभितरपत्ता तवणिजमया केसरा णाणामणिमया पोक्वरस्थिभाया कणगामई कण्णिगा, सा णं अद्धजीयणं आयामविसंमेणं कोसं बाहल्लेणं सबकणगामई अच्छा, तीसे णं कणिए उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहा णामए आलिंग०, तस्स गं बहसमरमणिज्जस्स भूमिभागस्स बहमहादेसभाए, पत्थण मह एगे भवणे प० कोस आयामेणं अद्धकोसं विसंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसयसणिवितु पासाईए दरिसणिजे, तस्स ण भवणस्स तिविसि तओ दारा पं०, ते ण वारा पञ्चवणुसयाई उद्धं उच्चत्तेणं अद्धाइजाई धणुसयाई विक्संभेणं तावति चेव पवेसेणं सेभावरकणगधूमिआ जाच वणमालाओ णेभवाओ, तस्स णं भवणस्स अंतो बहुसमरमणिले भूमिभागे पष्णते से जहाणामए आलिंग०, तस्स णं बहुमज्झदेसभाए एत्य णं महई एगा मणिपेठिा पं०, साणं मणिपेढिा पंचधणुसयाई आयामविक्खंभेणं अद्धाइजाई धणुसयाई बाहलेणं सम्वमणिमई अच्छा, तीसे गं मणिपेदिनाए उप्पि एत्य गं मई एगे सयणिणे पण ते सर Footees श्रीजम्न.४८ ces ~568~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy