SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---- मूलं [७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७२] दीप श्रीजम्बू- समसूत्रत्वात् । अर्थतस्य जीवामाह-'तस्स जीवा' इत्यादि, तस्य-क्षुद्रहिमवतो जीवा उत्तरतो ग्राह्या, प्राचीनप्रतीची-1 वक्षस्कारे द्वीपशा- इनायता, जाव पचरिथमिलाए इत्यादि प्राग्वत् , यावत्पदात् पुरथिमिल्लाए कोडीए पुरथिमिल लवणसमुदं पुट्ठा इति ॥ | पाइदखन्तिचन्द्रीमाह्य, आयामेन चतुर्विंशतियोजनसहस्राणि नव च द्वात्रिंशदधिकानि योजनशतानि अर्द्धभार्ग च-कलार्द्ध प्रज्ञप्ता रूपं सू.७३ या चिः | किंचिद्विशेषोना किंचिदूना इत्यर्थः, किंचिदूनत्वं चास्या आनयनाय वर्गमूले कृते शेषोपरितनराश्यपेक्षया द्रष्टव्यं, ॥२८२|| | अथास्याः परिधिमाह-'तीसे'इत्यादि, तस्याः क्षुद्रहिमवज्जीवायाः धनुःपृष्ठं दक्षिणतो-दक्षिणपार्थे पंचविंशतिः योजन-1 सहस्राणि द्वे च त्रिंशदधिके योजनशते चतुरश्च एकोनविंशतिभागान योजनस्य परिक्षेपेण-परिधिना प्रज्ञप्त, यच्चात्र IS| 'तीसे' इतिशब्देन जीवा निर्देशस्तत्स्व स्वजीवापेक्षया स्वस्वधनुःपृष्ठस्य यथोक्तमानतोपपत्त्यर्थ, अन्यथा न्यूनाधिक18|| मानसम्भवात् , अथ पर्वतं विशेषणैर्विशिनष्टि-'रुअग'इत्यादि, रुचकसंस्थानसंस्थितः सर्वकनकमय इत्यादि प्राग्वत्, 18 नवरं द्वयोरपि पद्मवरवेदिकावनखण्डयोः प्रमाणं वर्णकश्च ज्ञातव्याविति शेषः । अथास्य शिखरस्वरूपमाह-'चुल्ल-18 | हिमवंत'मित्यादि, प्राग्व्याख्यातार्थ, नवरं बहुसमत्वं चात्र नदीस्थानादन्यत्र शेयं, अन्यथा नदीश्रोतसां संसरणमेव न स्यात् । ॥२८२॥ तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसमाए इत्व णं इके महं पउमरहे णाम दहे पण्णत्ते पाईणपडिणायए उदीणदाहिणविच्छिण्णे इक जोमणसहस्सं आयामेणं पंच जोअणसवाई विक्संमेणं दस जोभणाई जम्वेहेणं अच्छे सण्हे रययामयकूलें अनुक्रम [१२७] अथ पद्मद्रहस्य वर्णनं क्रियते ~567~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy