SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बून्तिचन्द्री Benesecen प्रत सूत्रांक 18|३वक्षस्कारे भरतस्य चक्रवर्चि18 स्वाभिषेक या इतिः [६८] ।।२६८॥ सोलस देवसहस्से बत्ती रायवरसहस्से सेणावइरयणे जाव पुरोहियरयणे तिणि सढे सूअसा अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे राईसरतलवर जाव सत्यवाहप्पमिअमओ सदावेइ २ ता एवं वयासी-अभिजिए ण देवाणुप्पिा ! मए णिअगवलवीरिज जाव केवलकप्पे भरहे वासे वं तुब्भे णं देवाणुप्पिा ! ममं मयारायाभिसेविअरह, तए णं से सोलस देवसहस्सा जावप्पमिइओ भरहेणं रण्णा एवं वुत्ता समाणा द्रुतुहकरयल मत्थए अंजलिं कटू भरहस्स रण्णो एअम सम्मं विणएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ २ चा जाव अहमभत्तिए पडिजागरमाणे विहरइ, तए णं से भरहे राया अट्ठमभत्ससि परिणममाणसि अभिजोगिए देवे सहावेइ २ चा एवं बयासी-खिप्पामेव भो पेवाणुप्पिआ! विणीआए राय हाणीए उत्तरपुरच्छिमे दिसीभाए एगं महं अभिसेअमण्डवं विउब्वेह २ चा मम एमाणचिरं पञ्चप्पिणह, तए णं ते आमिओगा देवा भरहेणं रण्णा एवं बुत्ता समाणा हद्वतुट्ठा जाव एवं सामित्ति आणाए विणएणं वयणं पडिमुणेति पडिसुणित्ता विणीआए रायहाणीए उत्तरपुरस्थिमं दिसीभागं अवकर्मति २ ता वेउविअसमुग्घाएणं समोहणति २ चा संखिजाई जोअणाई दंडं णिसिरंति, तंजहारयणाणं जाव रिहाणं अहाबायरे पुग्गले परिसाडेति २ चा अहासुहुमे पुग्गले परिआदिअंति २ चा दुचंपि उबियसमुग्घायेणं जाव सभोहणंति २ ता बहुसमरमणिज्जं भूमिभाग विउति से जहाणामए आलिंगपुक्खरेद वा० तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एस्थ णं महं एग अभिसेअमण्डवं विजयंति अगेगखंभसयसण्णिविट्ठ जाव गंधवट्टिभूअं पेच्छाघरमडबवण्णगोत्ति, तस्स णं अमिसेअमंढवस्स बहुमझदेसभाए एत्य णं मई एणं अमिसेअपेढं विउव्वंति अच्छे सण्हं, तस्स णं अमिसेअपेढस्स तिदिसि तओ विसोवाणपडिरूवए विउब्बति, तेसिणं तिसोवाणपडिरूवगाणं अयमेभारूवे वण्णावासे पण्णचे जाव दीप अनुक्रम [१२२] Deceoes ॥२६८॥ SINEllenni रा ~ 539~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy