SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [६७]] राजसहमान , ततः सेनापतिरसगृहपतिरनादीनि त्रीणि सत्कारयति सम्मानयति, तप्तः श्रीणि पटानि माथिकानि सूपशतानि-रसवतीकारशतानि, ततः अष्टादश श्रेणिप्रश्श्रेणीः ततः अन्यानपि बहून् राजेश्वरतलवरादीन सत्कारयति सन्मानयति सत्कार्य सम्मान्य च पूर्ण उत्सवेऽतिथीनिष प्रतिविसर्जयति, अथ यावत्परिच्छदो राजा यथा वासगृहं प्रविवेश तथाऽऽह-'इत्थीरयणेण'मित्यादि, स्त्रीरलेन-सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहस्रर्द्वात्रिंशता जनपदकल्याणिकासहस्रः द्वात्रिंशता द्वात्रिंशद्धबेर्नाटकसहस्रः सार्द्ध संपरिवृती भवनवरावर्तसकमतीति-प्रविशति, प्राकरणिकशत्वादनुकोऽपि भरतः कर्त्ता गम्यतेऽत्र वाक्ये, यथा कुबेरो-देवराजा धनदो-लोकपालः कैलास-स्फटिकाचलं, किल क्षणं-भवनवरावतंसकं शिखरिशृङ्ग-गिरिशिखरं तद्भूत-तत्सदृशमुच्चत्वेनेत्यर्थः, लौकिकव्यवहारानुसारेणार्य दृष्टान्ता, । अन्यथा कुबेरस्य सौधर्मावतंसकनाम्न इन्द्रकविमानावुत्तरतो वल्गुविमाने वासस्य श्रूयमाणत्वादागमेन सह विरुझ्यते ॥ प्रविश्य यच्चके तदाहतए णं तस्स भरहस्स रण्णो अण्णया कथाइ रजधुरै वितेमाणस्स इमेआरूवे जाव समुपवित्था, अमिजिए ण मए णिअगवल. वीरिअपुरिसकारपरकमेण चुलहिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे, तं से खलु मे अप्पाणं महया रायाभिसेएणं अमिसेएणं अमिसिंचाचित्तपत्तिकदु एवं संपेहेति २ ता कहं पाउप्पभाए जाव जलते जेणेव मजणघरे जाव पडिणिक्त्रमइ २ ता जेणेव बाहिरिआ उबट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ २ सा सौहासणवरगए पुरत्याभिमुहे णिसीअति निसीइत्ता 299999000000000000 दीप अनुक्रम [१२१] 0 00 भरतस्य चक्रवर्तित्वेन अभिषेक: ~ 538~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy