SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], --------- --------- मूलं [६६] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [६६] गाथा: श्रीजम्बू- 'रयणाई इत्यादि, रक्षानि चतुर्दशापि वराणि चक्रवर्तिनश्चक्रादीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रि- श्वक्षस्कारे याणि सर्वरत्नाख्ये महानिधावुत्पद्यन्ते, तदुत्पत्तिः तत्र व्यावयेत इत्यर्थः, अन्ये वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् गङ्गाकूले न्तिचन्द्री- स्फातिमद्भवन्तीत्यर्थः ४॥ अथ पञ्चमो निधिः-'वत्थाण य'इत्यादि, सर्वेषां वस्त्राणां च या उत्पत्तिस्तथा सर्वषिभ- या वृचिः ना प्तिः पश्चिमकीनां-वस्त्रगतसर्वरचनानां रङ्गानां च-मञ्जिष्ठाकृमिरागकुसुम्भादीनां 'धोब्याण यत्ति सर्वेषां प्रक्षालनविधीनां च या ॥२५८॥ IN| निष्पत्तिः सर्वा एषा महापानिधी ५॥ अथ षष्ठो निधिः-काले कालपणाण'मित्यादि, कालनामनि निधी काल-नीतागमच ज्ञान-सकलज्योतिःशास्त्रानुवन्धि ज्ञान तथा जगति वयो वंशाः वंशः प्रवाहः आवलिका इत्येकार्थाः, तद्यथा-तीर्थ करवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेतद्वर्तमानं शुभा-15 ISM शुभ तत्सर्वमत्रास्ति, इतो महानिधितो ज्ञायत इत्यर्थः, शिल्पशत-विज्ञानशतं घटलोहचित्रवखनापितशिल्पानां पञ्चा नामपि प्रत्येक विंशतिभेदत्वात् कर्माणि च-कृषिवाणिज्यादीनि जघन्यमध्यमोत्कृष्टभेदभिन्नानि त्रीण्येतानि प्रजाया Is हितकराणि निर्वाहाभ्युदयहेतुत्वात् एतत्सर्वमत्राभिधीयते ६॥ अथ सप्तमो निधिः-'लोहस्स य'इत्यादि, लोहस्य च नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्पत्तिराख्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां-81 ॥२५ ॥ चन्द्रकान्तादीनां मुक्कानां-मुक्ताफलानां शिलानां-स्फाटिकादीनां प्रवालानां च सम्बन्धिनां आकराणामुत्पत्तिर्भवति,18 || महाकाले निधाविति योगः ॥७॥ अथाष्टम:-'जोहाण यइत्यादि, योधानां-सूरपुरुषाणां चशब्दात, कातराणा दीप अनुक्रम [१०५-१२०] ~ 519~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy