SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], --------- --------- मूलं [६६] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [६६] गाथा: रिति सूत्रे योगविभागेन व्याख्याने तीर्थकरादिशब्दवत् साधुत्वं ज्ञेयं, यद्वा 'देवनागसुवण्णकिंनरगणस्सम्भूअ-18 भावच्चिए' इत्यादिवदार्पत्वादनुस्वारे लोकोपचयकरा:-वृत्तिकल्पककल्पपुस्तकप्रतिपादनेन लोकानां पुष्टिकारकाः लोकश विख्यातयशस्का इति, अथ नामतस्तानुपदर्शयति-तद्यथेत्युपदर्शने नैसर्पस्य देवविशेषस्थायं नैसर्पः, एवमग्रेऽपि भाव्यं, अथ यत्र निधौ यदाख्यायते तदाह-सप्प'मित्यादि, नैसर्पनामनि निधी निवेशा:-स्थापनानि स्थापनवि यो मामादीनां गृहपर्यन्तानां व्याख्यायन्ते, तत्र ग्रामो-वृत्त्यावृतः आकरो-यत्र लवणाद्युत्पद्यते नगरं-राजधानी पत्तन-रत्नयोनिद्रोणमुख-जलस्थल निर्गमप्रवेशं मडम्ब-अर्द्धतृतीयगव्यूतान्तर्यामरहितं स्कन्धावार:-कटकं आपणोहट्टः, गृह-भवनं उपलक्षणात् खेटकर्बटादिग्रहः १ ॥ अथ द्वितीयनिधानवक्तव्यतामाह-गणिअस्स'इत्यादि, गणितस्य-सण्याप्रधानतया व्यवहर्त्तव्यस्य दीनारादेः नालिकेरादेवो चशब्दात् परिच्छेद्यधनस्य मौक्तिकादेरुत्पत्ति| प्रकारः तथा मान-सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथा उन्मानं-तुलाकर्षादि तद्विषय | यत्तदप्युन्मानं खण्डगुडादि धरिमजातीयं धनमित्यर्थः, ततः ममाहारद्वन्द्वस्तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पा॥ण्डुके भणितमिति सम्बन्धः, धान्यस्य-शाल्यादेवींजानां च-वापयोग्यधान्यानामुत्पत्तिः पाण्डुके निधौ भणिता २॥ अथ तृतीयनिधिस्वरूपं निरूप्यते-'सबा आभरण'इत्यादि, सर्व आभरणविधिर्यः पुरुषाणां यश्च महिलानां तथा-19 || श्वानां हस्तिनां च स यथौचित्येन पिङ्गलकनिधौ भणितः लिङ्गविपरिणामः प्राकृतौलीभवः ॥ अथ चतुर्थनिधि: pragatangapa900000008corneraoradabas 209929899298999990s दीप अनुक्रम [१०५-१२०] ~518~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy