SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- ------------------- मल [६४] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक द्वीपशा [६४] गाथा: श्रीजम्बू- TRI पूर्णोऽत्र वाच्यः ततो भोजनमण्डपे पारणं वांच्य, यावच्छब्दादन श्रेणिप्रश्रेणिशब्दनं अष्टाहिकाकरणाज्ञापनमिति, पूणाऽत्र का वक्षस्कारे ततस्ता नमिविनम्योर्विद्याधरराज्ञोरष्टाहिका महामहिमां कुर्वन्तीति शेषः, आज्ञां च प्रत्यर्पयन्तीति प्रसङ्गाद् बोध्यमिति, नमिचिनः न्तिचन्द्री मिसाधनं अथ दिग्विजयपरमाङ्गभूतस्य चक्ररत्नस्य को व्यतिकर इत्याह-'तए णमित्यादि, ततो-नमिचिनमिखचरेन्द्रसाधनाया वृत्तिः स्त्रीरतातिर नन्तरं तद्दिन्यं चक्ररलमायुधगृहशालातः प्रतिनिष्कामतीत्यादिकं प्राग्वत् , नवरमुत्तरपौरस्त्यां दिशम्-ईशानदिशं, वैता म.६४ ॥२५४॥ व्यतो गङ्गादेवीभवनाभिमुखं गच्छतः ईशानकोणगमनस्य ऋजुमार्गत्वात् , अत्र निर्णेतुकामेन जम्बूद्वीपालेख्य द्रष्टव्यं, गङ्गादेवीभवनाभिमुखं प्रयातं चाप्यभवत्, सैव सर्वा सिन्धुदेवीवक्तव्यता गङ्गाभिलाषेन ज्ञेया यावत्प्रीतिदानमिति 1 गम्यं, नवरं तत्रायं विशेषः-रत्नविचित्रं कुम्भाष्याधिकसहनं, नानामणिकनकरसमयी, भक्तिः-विच्छित्तिस्तया विचित्रे च द्वे कनकसिंहासने, शेष प्राभृतग्रहणसन्मानदानादिकं तथैव, थावदष्टाहिका महिमेति, यच्च ऋषभकूटतः प्रत्यावृत्तो 18न गङ्गां साधयामास तद्वैताब्यवर्त्तिविद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितत्वात् कथं गङ्गानिष्कु-18 18.टसाधनायोपक्रमते इत्यवसेयं, यच्चास्य गङ्गादेवीभवने भोगेन वर्षसहस्रातिवाहन श्रूयते तत्प्रस्तुतसूत्रे चूर्णी चानु-13 कमपि ऋषभचरित्रादवसेयम् ॥ अथातो दिग्यात्रामाह २५४॥ तए णं से दिखे चक्करयणे गंगाए देवीए अवाहियाए महामहिमाए निवत्ताए समाणीए आउघरसालाओ पडिणिक्खमइरत्ता जाव गंगाए महाणईए पञ्चथिमिलेणं कूलेणं दाहिणदिसि खंडप्पवायगुहामिमुहे पयाए आवि होत्या, तते णं से भरहे राया जाव दीप अनुक्रम [१०१-१०३] JinElimiti ~511~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy