SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्- ति!-अरलापूरिताः फलकानां सन्धयः, नानामणिमयानि कलेवराणि-मनुष्यशरीराणि, सवा नानामनिया क क्षस्कारे शाबरसवाटा:-मनुष्यशरीरयुग्मानि, सहाटशब्दो युग्मवाची यथा साधुसबाट इति, नानामणिमयानि रूपावि-हला- बदकावः न्तिचन्द्री नं सू.४ या चिः 18दीनां रूपकाणि, रूपसाटा अपि सवैच, सानि कानिचिच्छोमार्थ कानिचिद्धिनोदार्थ कानिचिव रग्दोपविवारणार्थ यथा राजद्वारादिषु हस्त्यादिरूपाणि कम्पमानलम्बकूर्चकवृद्धरूपाणि च क्रियन्ते, सपात्र फलकेषु रसमयाबि सम्ती-1 ॥ २३॥ त्यर्थः, अहोरसविशेषस्तन्मयाः पक्षा:-तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाहमग्या, ज्योतीरसं नाम र 18 तन्मया वंशा-महान्तः, पृष्ठवंशा मध्यवलकारस्यर्थः, महता पृष्ठवंशामामुभवततिर्यक स्थाप्यमाना बंधार कावेलुकानि। प्रतीतानि, अब द्वितीयवंशशब्दाद्विभक्तिलोपः माकृतत्वात् , अक्रमप्राप्तामामपि कवेलुकानां पृथ्वशीर्वधी मह18 यदेकत्र विशेषणे बोजनं तत्र ज्योतीरसरममवत्वं हेतुरिति, रजतमय्यः पट्टिका:-वंशानामुपरि कम्बाखानीयाः, जातरूप-सुवर्णविशेषस्तन्मय्यः अवघाटिम्यः-आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिचस्थानीयाः, वज़मय्य: अवघाटिनीनामुपरि पुण्ठन्यो-निविडतराच्छादमहेसुलक्षणतरतृणविशेषस्थानीयाः, सर्ववेतं रजतम पुज्छनीनामुपरि कवेलुकानामध आच्छादन, सा पावरवेदिका एकैकेन किङ्किणीजालेन किविण्यः-शुपण्टिका एकैकेन घण्टा- ॥२३॥ जालेन-किङ्किण्यपेक्षया किनिम्महत्यो घण्टा बकैकेन मुक्काजालेन-मुक्ताफलमयेन दामसमूहेन एकैकेज मणिजालेनरामणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनक-पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहम एकैकेन रसजा-1 अनुक्रम Seces ५ ~ 49~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy