SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---- ------ मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्राक (४) सारयणामया अच्छा जांच पडिरूबा, से केणत्थेणं भंते! एवं बुच्चइ-पउमवरवेझ्या (२) १, गोयमा ! पउमवरवेझ्याए सत्य तत्थ देसे तहिं तहिं वेड्यासु वेड्यावाहासु वेड्यापुडंतरेसु खंभेसु खंभवाहासु खंभसीसेसु खंभपुढंतरेसु सूईसु सूइमुहेसु सूईफलएसु सूईपुडंतरेसु पक्खेसु पक्खबाहासु बहूई उप्पलाई पउमाई कुमुयाई सुभगाई सोगंधियाई, पॉडरीयाई (महापोंडरीयाई) सयवत्ताई सहस्सवत्ताई सबरयणामयाई अच्छाई जाव पडिरूबाई महावासिकछत्तसमाणाई 1 पण्णत्ताई समणाउसो!, से एएणटेणं गोअमा! एवं बुच्चर-पउमवरवेइया २, अदुत्तरं च गं गोअमा! पउमवरवेइया | सासए णामधेजे पण्णत्ते । पचमवरवेइया णं भंते । किं सासया असासया, गोअमा! सिअ सासया सिअ असासया, (से केणडेणं.१,) गोअमा दवढयाए सासया वण्णपजवेहिं गधपज्जवेहिं रसपजवेहिं फासपज्जवेहिं असासया, से तेणवेणं एवं बुच्चइ-सिय सासया सिय असासया । पउमवरवेश्या णं भंते! कालओ केवचिरं होह, गोअमा! ण कयाइ णासी| पण कयाइ ण भवइ ण कयाइ ण भविस्सइ भुविं च भवई य भविस्सइ य धुवा णियया सासया अक्खया अवया अव-|| 18| द्विआ णिचा" इति, अत्र व्याख्या-अनन्तरोकायाः पद्मवरवेदिकायाः वज्रमवा-वजरकमया नेमा, नेमा नाम भूमि-|| 18 भागादूई निष्कामन्तः प्रदेशाः, वनशब्दस्य दीर्घत्वं प्राकृतत्वात् , एवमन्यत्रापि द्रष्टव्यं, तथा रिष्ठरत्नमयानि प्रतिष्ठा नानि-मूलपादाः, तथा वैडूर्यरतमयाः स्तम्भाः, सुवर्णरूप्यमयानि फलकानि-पद्मवरवेदिकाङ्गभूतानि, लोहिताक्षरत-18 ॥४॥ मय्यः सूचय:-फलकद्वयस्थिरसम्बन्धकारिपादुकास्थानीयाः, वज्रमयाः सन्धयः-सन्धिमेलाः फलकानां, किमुक्कं भव-॥४॥ दीप 20020200000000002020829202 अनुक्रम Jimilenni ~ 48~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy