SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) (१८) वक्षस्कार [3], ----- ----------------- मुलं [६०] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक श्रीजम्बू [६०] गाथा परिपाकदशा प्रापितानां पूतानां-निर्बुसीकृतानां सर्वधान्यानामनेकानि 'कुम्भसहस्राणि' कुम्भाना राशिरूपमानविशे-18|३वक्षस्कारे द्वीपशा- |पणां सहस्राणि उपस्थापयति-उपढौकयति प्राभृतीकरोतीत्यर्थः, कुम्भमानं त्वेवमनुयोगद्वारसूत्रोक्तं-"दो असईओ || न्तिचन्द्री-18|| पसई दो पसईओ सेइआ चत्वारि सेइआओ कुडओ चत्तारि कुडया परथो चत्तारि पत्थया आढयं चत्तारि आढया || न्यायुत्पाया वृत्तिः दोणो सहि आढयाई जहण्णए कुंभे असीति आढयाई मज्झिमए कुंभे आढयसयं उकोसए कुंभे"त्ति, अत्र व्याख्या दिन सू.६० अत्राशतिः-अपाङ्मुखहस्ततलरूपा मुष्टिरित्यर्थः तत्प्रमाणं धान्यमयशतिरेवोच्यते, तद्वत्प्रसूतिः-नावाकारतया व्यव-18 स्थापिता प्राञ्जलकरतलरूपोच्यते, द्वे प्रसृती सेतिका-मगधदेशप्रसिद्धो मानविशेषो, न तु इह प्रसिद्धा, तस्याः प्रस्थच-18 तुर्गुणत्वात् , चतस्रः सेतिकाः कुडवः-पल्लिकासमानो माप्यविशेषः, चत्वारः कुडवाः प्रस्थो माणकसमानं माथ्य, चत्वारः प्रस्थाः आढका-सेतिकाप्रमाणः चत्वार आढका द्रोण:-चतुःसेतिकाप्रमाणः षष्ट्या आढकैः पञ्चदशभिद्ोणेरित्यर्थः जघन्यः अशीत्या आढकैविंशत्या द्रोणरित्यर्थः मध्यमः कुम्भः तथा आढकानां शतेन पञ्चविंशत्या द्रोणरित्यर्थः | उत्कृष्टः कुम्भ इति, अत्र च 'सबधण्णाणं ति सूत्रमुपलक्षणपरं तेनान्यदपि यत्सैन्यस्य भोजनोपयोगि तत् सर्वमुपन-12 यति, एवं सति तत्र भरतः कथं कियत्काल च स्थितवानित्याह-तए 'मित्यादि, ततो-गृहपतिरनकृतधान्योप-12|| ॥२४४॥ स्थापनानन्तरं स भरतः चर्मरलारूढश्छत्ररत्नेन समवच्छन्न:-आच्छादितो मणिरतकृतोद्योतः समुद्रकसम्पुटं भूत 1 इव-प्राप्त इव सुखसुखेनेत्यर्थः सतरावं-सप्त दिनानि यावत्परिवसति, एतदेव व्यकीकुर्वनाह-णचि से खुहा । दीप अनुक्रम [८८-९०] ~ 491~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy