SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) (१८) वक्षस्कार [३], ---------- --------------------- मल [६०] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [६०] गाथा || कुस्तुम्मन्यो-धान्यककगार कङ्गावो-हमिछरस्काः 'वरगति वरट्टाः रालका-अल्पशिरस्कार उपलक्षणात् मेराव योऽन्येऽपि धान्यभेदा प्रायाः, अनेकानि धाम्या इति-धाम्यापत्राणि वरणो-यनस्पतिविशेषस्तत्पत्राणि पनत्रभृतीनि है यानि हरितकानि पत्रचाकानि मेघमाववास्तुलकादीनि, पूर्व च कुस्तुंबरीशब्देन धान्यभेदः संगृहीतः इवानी तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषु संग्रह इति न पौनरुत्य, अल्लगमूलगहलिह'त्ति आईकहरिने प्रतीते,पते च सूरणकन्दाघुपलक्षणभूते, मूलक-हस्तिदन्तकं, इदं च गृञ्जनादिमूलकोपलक्षणं, पतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह-अलबुतुम्ब वपुष-चिर्भटजातीयं सुम्बकलिङ्गकपित्थामाम्लिकाः प्रतीताः, इदमपि फलशाकोपलक्षणं तेन जीवम्ल्यादिपरिग्रहः, अलाबुतुम्बयोर्लम्वत्ववृत्तत्वकृतो भेवा, सच तज्जातीयबीजकृत इति जनप्रसिद्धिः, सर्वशब्देन चोक्तातिरिकशाकादीनां ग्रहः, ननु यदि गृहपतिरक्षमचिरक्रियया मासंस्क्रियया धान्यादिकं निष्पादयति तर्हि किं चर्मरक्षे वीजयपमेन?, तभिरपेक्षत्यैव तत् निष्पादयतु, तस्प दिव्यशक्तिकत्वात् , उच्यते, इसरकारणकलापसंघटनपूर्वकत्वमेव कारणस्य कार्यजनकत्वनियमात् , अन्यथा सूर्यपाकरसवतीकारा नलादयः सूर्यविद्यामहिम्ना रसवती परिपचन्तोऽपि तन्दुलसूप-18 शाकवेषधारादिसामग्रीनापेक्षेरनिति, अत एव सुकुशलं-अतिनिपुणं निजकार्यविधावतिनिपुर्ण शेपं प्राग्योजितं, अधो क्तगुणयोगि गृहपतिरसं यदवसरोचिसं चकार लदाह-तप ग'मित्यादि, ततः चर्मरक्षच्छन्नरलसम्पुनसंघटनानन्तरं 18| तव गृहपतिरसं भरतख राज्ञः स एव विवसस्तदिवस---उपस्थानविक्सस्तस्मिन् प्रकीर्णकानां-उप्तानां निष्पाविताना दीप अनुक्रम [८८-९० ~ 490~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy